| RArṇ, 12, 35.2 |
| tasya tu praviśejjīvo mṛtasyāpi varānane // | Kontext |
| RArṇ, 17, 165.2 |
| samānaṃ kurute devi praviśandehalohayoḥ // | Kontext |
| RArṇ, 6, 4.2 |
| pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // | Kontext |
| RArṇ, 6, 5.1 |
| dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet / | Kontext |
| RArṇ, 6, 5.2 |
| agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // | Kontext |
| RArṇ, 6, 6.0 |
| agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // | Kontext |
| RArṇ, 7, 63.1 |
| evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / | Kontext |
| RHT, 11, 1.3 |
| praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān // | Kontext |
| RHT, 2, 10.1 |
| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / | Kontext |
| RRĂ…, V.kh., 1, 52.3 |
| kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām // | Kontext |
| RRS, 3, 9.1 |
| evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare / | Kontext |