| ÅK, 1, 26, 61.2 |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam // | Kontext |
| BhPr, 1, 8, 94.1 |
| mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute / | Kontext |
| BhPr, 1, 8, 174.2 |
| teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ // | Kontext |
| RArṇ, 10, 11.2 |
| cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet // | Kontext |
| RArṇ, 11, 69.2 |
| tataḥ kacchapayantreṇa jvālanaṃ bandhanaṃ kramāt // | Kontext |
| RArṇ, 11, 151.2 |
| iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam // | Kontext |
| RArṇ, 12, 1.3 |
| kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam // | Kontext |
| RArṇ, 12, 2.2 |
| śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam / | Kontext |
| RArṇ, 12, 14.1 |
| taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet / | Kontext |
| RArṇ, 12, 84.0 |
| punaranyaṃ pravakṣyāmi rasabandhanam īśvari // | Kontext |
| RArṇ, 12, 97.2 |
| nāmnā caṭulaparṇīti śasyate rasabandhane // | Kontext |
| RArṇ, 12, 99.2 |
| mūṣāyāṃ pūrvayogena kurute rasabandhanam // | Kontext |
| RArṇ, 12, 168.3 |
| bandhanaṃ rasarājasya sarvasattvavaśaṃkaram // | Kontext |
| RArṇ, 12, 189.0 |
| candrodakena deveśi vakṣyāmi rasabandhanam // | Kontext |
| RArṇ, 12, 201.3 |
| athātaḥ sampravakṣyāmi kartarīrasabandhanam // | Kontext |
| RArṇ, 12, 212.0 |
| athātaḥ sampravakṣyāmi viṣodarasabandhanam // | Kontext |
| RArṇ, 13, 7.2 |
| adhamaḥ pākabandhaḥ syādevaṃ trividhabandhanam // | Kontext |
| RArṇ, 13, 8.2 |
| syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam // | Kontext |
| RArṇ, 13, 10.1 |
| piṇḍikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet / | Kontext |
| RArṇ, 13, 10.2 |
| divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam // | Kontext |
| RArṇ, 14, 2.2 |
| tadrajo rasarājasya bandhane jāraṇe hitam // | Kontext |
| RArṇ, 14, 14.0 |
| evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam // | Kontext |
| RArṇ, 14, 173.2 |
| sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca // | Kontext |
| RArṇ, 15, 1.3 |
| ājñāpaya samastaṃ tu rasarājasya bandhanam // | Kontext |
| RArṇ, 15, 39.1 |
| sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam / | Kontext |
| RArṇ, 15, 47.2 |
| pūrvavadbandhanāddevi koṭivedhī mahārasaḥ // | Kontext |
| RArṇ, 5, 29.1 |
| rasasya bandhane śastamekaikaṃ suravandite / | Kontext |
| RArṇ, 7, 26.2 |
| dehabandhaṃ karotyeva viśeṣād rasabandhanam // | Kontext |
| RArṇ, 7, 65.1 |
| rasasya bandhanārthāya jāraṇāya bhavatvayam / | Kontext |
| RCint, 3, 1.1 |
| athāto bandhanādhyāyaṃ vyācakṣmahe / | Kontext |
| RCint, 7, 81.1 |
| hiṅgulasya ca tālakādeśca bandhane / | Kontext |
| RCūM, 12, 65.1 |
| durlabhā vaiṣṇavī bhaktirdurlabhaṃ rasabandhanam / | Kontext |
| RCūM, 5, 63.1 |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam / | Kontext |
| RCūM, 9, 12.1 |
| rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / | Kontext |
| RCūM, 9, 19.2 |
| proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane // | Kontext |
| RHT, 3, 3.1 |
| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Kontext |
| RKDh, 1, 1, 61.2 |
| kalko mūrchanamāraṇabandhanauṣadhījanitaḥ // | Kontext |
| RPSudh, 2, 1.1 |
| athedānīṃ pravakṣyāmi rasarājasya baṃdhanam / | Kontext |
| RPSudh, 2, 4.2 |
| catvāra ete sūtasya bandhanasyātha kāraṇam // | Kontext |
| RPSudh, 2, 12.1 |
| athāparaḥ prakāro hi bandhanasyāpi pārade / | Kontext |
| RPSudh, 2, 34.2 |
| prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane // | Kontext |
| RPSudh, 2, 54.0 |
| lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam // | Kontext |
| RPSudh, 2, 57.2 |
| rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca // | Kontext |
| RPSudh, 2, 65.1 |
| athedānīṃ pravakṣyāmi sūtarājasya bandhanam / | Kontext |
| RPSudh, 2, 108.1 |
| caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni / | Kontext |
| RPSudh, 7, 65.2 |
| na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi / | Kontext |
| RRÅ, V.kh., 14, 27.1 |
| bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat / | Kontext |
| RRÅ, V.kh., 14, 71.2 |
| yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet // | Kontext |
| RRÅ, V.kh., 14, 76.1 |
| pūrvavat kramayogena baṃdhanāntaṃ ca kārayet / | Kontext |
| RRÅ, V.kh., 14, 80.2 |
| jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 14, 85.1 |
| sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 16, 53.2 |
| pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai // | Kontext |
| RRÅ, V.kh., 2, 45.3 |
| mūrchane māraṇe caiva bandhane ca praśasyate // | Kontext |
| RRÅ, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext |
| RRÅ, V.kh., 20, 143.2 |
| tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // | Kontext |
| RRS, 11, 60.3 |
| rasarājasya samprokto bandhanārtho hi vārttikaiḥ // | Kontext |
| RRS, 3, 11.1 |
| rasasya bandhanārthāya jāraṇāya bhavatvayam / | Kontext |