| ÅK, 1, 25, 78.2 |
| yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ // | Kontext |
| BhPr, 1, 8, 87.2 |
| taddehasārajātatvācchuklam accham abhūcca tat // | Kontext |
| BhPr, 1, 8, 104.1 |
| carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ / | Kontext |
| KaiNigh, 2, 38.2 |
| mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca // | Kontext |
| RArṇ, 12, 133.2 |
| śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ // | Kontext |
| RArṇ, 4, 30.1 |
| kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā / | Kontext |
| RArṇ, 4, 45.2 |
| śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // | Kontext |
| RArṇ, 4, 55.1 |
| śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet / | Kontext |
| RArṇ, 6, 2.4 |
| pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt // | Kontext |
| RArṇ, 6, 9.2 |
| tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // | Kontext |
| RArṇ, 7, 5.1 |
| mākṣiko dvividhastatra pītaśuklavibhāgataḥ / | Kontext |
| RArṇ, 7, 5.2 |
| vimalastrividho devi śuklaḥ pītaśca lohitaḥ // | Kontext |
| RArṇ, 7, 67.2 |
| madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // | Kontext |
| RArṇ, 7, 81.0 |
| kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye // | Kontext |
| RArṇ, 7, 103.1 |
| śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye / | Kontext |
| RArṇ, 8, 8.2 |
| raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa // | Kontext |
| RArṇ, 8, 72.3 |
| śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet // | Kontext |
| RCint, 3, 92.2 |
| tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet // | Kontext |
| RCint, 7, 9.1 |
| āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet / | Kontext |
| RCint, 7, 18.1 |
| śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ / | Kontext |
| RCint, 8, 276.2 |
| śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ // | Kontext |
| RCūM, 4, 79.1 |
| yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / | Kontext |
| RHT, 14, 9.3 |
| jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā // | Kontext |
| RKDh, 1, 2, 20.2 |
| śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet // | Kontext |
| RPSudh, 4, 104.2 |
| taptā tuṣajale kṣiptā śuklavarṇā tu rītikā // | Kontext |
| RRS, 3, 13.2 |
| madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // | Kontext |
| RRS, 8, 58.1 |
| yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / | Kontext |