| RArṇ, 15, 165.1 | 
	| śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ / | Kontext | 
	| RājNigh, 13, 13.1 | 
	| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext | 
	| RCint, 8, 20.2 | 
	| śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ // | Kontext | 
	| RCint, 8, 78.2 | 
	| pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam // | Kontext | 
	| RCint, 8, 246.1 | 
	| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Kontext | 
	| RCūM, 10, 84.1 | 
	| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam / | Kontext | 
	| RCūM, 11, 5.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Kontext | 
	| RCūM, 12, 28.1 | 
	| kṣetratoyabhavā doṣā ratneṣu na laganti ca / | Kontext | 
	| RCūM, 14, 65.2 | 
	| yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet // | Kontext | 
	| RCūM, 15, 45.2 | 
	| tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // | Kontext | 
	| RMañj, 5, 48.2 | 
	| śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet // | Kontext | 
	| RPSudh, 1, 144.2 | 
	| sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca / | Kontext | 
	| RPSudh, 3, 64.3 | 
	| jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet // | Kontext | 
	| RPSudh, 4, 12.1 | 
	| tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet / | Kontext | 
	| RPSudh, 4, 20.1 | 
	| etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā / | Kontext | 
	| RPSudh, 4, 24.1 | 
	| tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca / | Kontext | 
	| RPSudh, 4, 54.2 | 
	| pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk / | Kontext | 
	| RPSudh, 4, 63.1 | 
	| śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret / | Kontext | 
	| RPSudh, 4, 80.1 | 
	| bhallātakabhave taile khuraṃ śudhyati ḍhālitam / | Kontext | 
	| RPSudh, 4, 86.2 | 
	| tataḥ śaṇabhavenāpi vastreṇācchādya gartakam // | Kontext | 
	| RPSudh, 7, 62.2 | 
	| saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca // | Kontext | 
	| RRÅ, R.kh., 8, 84.1 | 
	| ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ / | Kontext | 
	| RRÅ, V.kh., 20, 70.1 | 
	| raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / | Kontext | 
	| RRÅ, V.kh., 20, 83.1 | 
	| jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet / | Kontext | 
	| RRÅ, V.kh., 20, 86.1 | 
	| kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet / | Kontext | 
	| RRÅ, V.kh., 8, 1.1 | 
	| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Kontext | 
	| RRS, 3, 17.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext | 
	| RRS, 4, 34.3 | 
	| kṣetratoyabhavā doṣā ratneṣu na laganti te // | Kontext | 
	| RRS, 4, 77.1 | 
	| duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā / | Kontext | 
	| ŚdhSaṃh, 2, 11, 44.1 | 
	| śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Kontext |