| BhPr, 1, 8, 18.2 |
| varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham // | Kontext |
| BhPr, 1, 8, 129.1 |
| patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam / | Kontext |
| BhPr, 2, 3, 21.1 |
| lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā / | Kontext |
| RājNigh, 13, 17.2 |
| sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam // | Kontext |
| RājNigh, 13, 34.1 |
| śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam / | Kontext |
| RājNigh, 13, 113.2 |
| śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // | Kontext |
| RCūM, 10, 73.1 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate / | Kontext |
| RCūM, 11, 7.1 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ / | Kontext |
| RCūM, 11, 55.1 |
| śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / | Kontext |
| RCūM, 11, 92.1 |
| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ / | Kontext |
| RPSudh, 6, 16.2 |
| śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet // | Kontext |
| RRÅ, V.kh., 16, 54.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam // | Kontext |
| RRÅ, V.kh., 6, 42.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 9, 64.3 |
| svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRS, 11, 25.2 |
| vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // | Kontext |
| RRS, 3, 19.2 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // | Kontext |