| RAdhy, 1, 195.1 |
| jālaṃ kārayatā sūte vastrānniḥsarate punaḥ / | Kontext |
| RAdhy, 1, 378.1 |
| niḥsaranti yathā tebhyo nīlapītādikṛṣṇikāḥ / | Kontext |
| RCūM, 11, 7.1 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ / | Kontext |
| RCūM, 14, 89.1 |
| khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi / | Kontext |
| RHT, 5, 52.1 |
| yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ / | Kontext |
| RPSudh, 4, 59.1 |
| khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye / | Kontext |
| RPSudh, 5, 41.2 |
| khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam // | Kontext |
| RPSudh, 5, 43.1 |
| dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret / | Kontext |
| RRS, 3, 19.2 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // | Kontext |