| BhPr, 1, 8, 21.2 |
| vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham // | Kontext |
| RAdhy, 1, 113.1 |
| itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt / | Kontext |
| RArṇ, 1, 59.2 |
| bhairavīṃ tanum āśritya sādhayed rasabhairavam // | Kontext |
| RArṇ, 15, 82.0 |
| ṣaṭpale bhakṣite devi sadāśivatanurbhavet // | Kontext |
| RājNigh, 13, 11.2 |
| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Kontext |
| RCint, 7, 61.2 |
| bhasmībhāvagataṃ yuktyā vajravat kurute tanum // | Kontext |
| RCint, 8, 30.1 |
| jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam / | Kontext |
| RCūM, 11, 7.1 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ / | Kontext |
| RCūM, 11, 25.1 |
| tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau / | Kontext |
| RMañj, 2, 7.2 |
| piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // | Kontext |
| RMañj, 3, 29.2 |
| bhasmībhavati tadbhuktaṃ vajravatkurute tanum // | Kontext |
| RMañj, 3, 57.1 |
| niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum / | Kontext |
| RRĂ…, R.kh., 1, 28.1 |
| gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt / | Kontext |
| RRĂ…, R.kh., 5, 12.2 |
| bhasmībhavati tadvajraṃ vajravatkurute tanum // | Kontext |
| RRS, 3, 19.2 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // | Kontext |
| RRS, 3, 37.1 |
| tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau / | Kontext |