| ÅK, 1, 25, 22.2 |
| nihanti māsamātreṇa mehavyūhamaśeṣataḥ // | Kontext |
| BhPr, 2, 3, 76.1 |
| tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate / | Kontext |
| RAdhy, 1, 33.1 |
| khalve prakṣipya saṃmelya mardayed yāmamātrataḥ / | Kontext |
| RArṇ, 12, 7.1 |
| māsamātreṇa deveśi jīryate tat samaṃ same / | Kontext |
| RArṇ, 12, 20.2 |
| māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet // | Kontext |
| RArṇ, 12, 250.2 |
| māsamātraprayogeṇa jīvedbrahmadināyutam // | Kontext |
| RArṇ, 12, 263.2 |
| bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam // | Kontext |
| RArṇ, 12, 303.0 |
| māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ // | Kontext |
| RArṇ, 12, 306.3 |
| māsamātraprayogeṇa valīpalitavarjitaḥ // | Kontext |
| RArṇ, 12, 307.2 |
| māsamātraprayogeṇa valīpalitanāśanam // | Kontext |
| RArṇ, 14, 170.2 |
| yāmamātraṃ ca gharme tu drutirmilati vai rasam // | Kontext |
| RArṇ, 15, 8.1 |
| māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ / | Kontext |
| RArṇ, 6, 27.3 |
| taddravet pakṣamātreṇa śilāsaindhavayojitam // | Kontext |
| RCint, 8, 265.2 |
| māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam // | Kontext |
| RCūM, 11, 8.2 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // | Kontext |
| RCūM, 11, 37.2 |
| ekapraharamātraṃ hi randhramācchādya gomayaiḥ // | Kontext |
| RCūM, 11, 61.2 |
| ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau // | Kontext |
| RCūM, 11, 76.1 |
| nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ / | Kontext |
| RCūM, 14, 61.1 |
| yāmamātraṃ pacet samyak mṛtānyākṛṣya cūrṇayet / | Kontext |
| RCūM, 14, 205.1 |
| tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā / | Kontext |
| RCūM, 16, 28.1 |
| mardanoktavidhānena yāmamātraṃ vimardayet / | Kontext |
| RCūM, 16, 35.1 |
| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Kontext |
| RCūM, 16, 41.1 |
| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Kontext |
| RCūM, 16, 97.1 |
| samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram / | Kontext |
| RCūM, 4, 24.2 |
| nihanti māsamātreṇa mehavyūhamaśeṣataḥ // | Kontext |
| RCūM, 5, 107.1 |
| kothitā pakṣamātraṃ hi bahudhā parivartitā / | Kontext |
| RCūM, 5, 115.1 |
| kothitā pakṣamātraṃ hi bahudhā parikīrtitā / | Kontext |
| RKDh, 1, 1, 103.1 |
| tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / | Kontext |
| RMañj, 5, 15.1 |
| hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ / | Kontext |
| RMañj, 6, 52.2 |
| navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ // | Kontext |
| RMañj, 6, 134.2 |
| mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā // | Kontext |
| RMañj, 6, 216.3 |
| paktiśūlaharaṃ khyātaṃ yāmamātrānna saṃśayaḥ // | Kontext |
| RPSudh, 10, 19.1 |
| saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā / | Kontext |
| RPSudh, 2, 21.2 |
| varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ // | Kontext |
| RPSudh, 4, 90.2 |
| vipacedagniyogena yāmaṣoḍaśamātrayā // | Kontext |
| RPSudh, 5, 87.2 |
| praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ // | Kontext |
| RRÅ, R.kh., 4, 33.1 |
| yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet / | Kontext |
| RRÅ, R.kh., 8, 11.2 |
| hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ // | Kontext |
| RRÅ, V.kh., 13, 9.1 |
| etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam / | Kontext |
| RRÅ, V.kh., 16, 19.1 |
| māsamātramidaṃ kuryādbhavedagnisaho rasaḥ / | Kontext |
| RRÅ, V.kh., 19, 20.2 |
| yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam // | Kontext |
| RRÅ, V.kh., 19, 27.2 |
| māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ // | Kontext |
| RRÅ, V.kh., 19, 108.2 |
| kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane // | Kontext |
| RRÅ, V.kh., 20, 133.1 |
| pacedatasītailena māsamātraṃ tu sādhakaḥ / | Kontext |
| RRÅ, V.kh., 3, 59.2 |
| māsamātrātsamuddhṛtya jānumadhye tu pūrvavat // | Kontext |
| RRÅ, V.kh., 3, 109.2 |
| peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 110.2 |
| amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 73.1 |
| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 4, 141.1 |
| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 5, 4.1 |
| ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 5, 25.1 |
| kāñjikairyāmamātraṃ tu puṭenaikena pācayet / | Kontext |
| RRÅ, V.kh., 8, 17.2 |
| māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ // | Kontext |
| RRÅ, V.kh., 9, 14.2 |
| pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet // | Kontext |
| RRS, 3, 21.1 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / | Kontext |
| RRS, 3, 81.2 |
| ekapraharamātraṃ hi randhramācchādya gomayaiḥ // | Kontext |
| RRS, 3, 100.2 |
| kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau // | Kontext |
| RRS, 3, 123.2 |
| nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ // | Kontext |
| RRS, 8, 21.2 |
| nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 41.2 |
| tato dviyāmamātreṇa vaṅgabhasma prajāyate // | Kontext |
| ŚdhSaṃh, 2, 12, 217.2 |
| paktiśūlaharaḥ khyāto māsamātrānna saṃśayaḥ // | Kontext |