| BhPr, 2, 3, 109.2 |
| bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati // | Kontext |
| BhPr, 2, 3, 113.2 |
| māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati // | Kontext |
| RCint, 2, 25.2 |
| pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ // | Kontext |
| RCint, 6, 9.2 |
| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati / | Kontext |
| RCūM, 11, 9.1 |
| gavyājyairvidruto vastragālitaḥ śuddhimṛcchati / | Kontext |
| RCūM, 11, 53.1 |
| tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati / | Kontext |
| RCūM, 11, 88.1 |
| gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati / | Kontext |
| RPSudh, 4, 115.1 |
| hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati / | Kontext |
| RPSudh, 6, 84.1 |
| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati / | Kontext |
| RRÅ, R.kh., 5, 28.2 |
| vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati // | Kontext |
| RRÅ, R.kh., 8, 33.1 |
| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati / | Kontext |
| RRS, 3, 21.2 |
| gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // | Kontext |
| RRS, 3, 49.0 |
| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati // | Kontext |
| RRS, 3, 67.0 |
| tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati // | Kontext |
| RRS, 5, 31.1 |
| nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati / | Kontext |
| ŚdhSaṃh, 2, 11, 56.1 |
| bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati / | Kontext |
| ŚdhSaṃh, 2, 11, 73.1 |
| bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati / | Kontext |