| ÅK, 1, 26, 80.1 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi / | Kontext |
| RAdhy, 1, 107.2 |
| nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet // | Kontext |
| RAdhy, 1, 276.3 |
| tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet // | Kontext |
| RCūM, 11, 13.2 |
| chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam // | Kontext |
| RCūM, 5, 81.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |
| RHT, 18, 35.2 |
| gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā // | Kontext |
| RRÅ, V.kh., 12, 8.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext |
| RRÅ, V.kh., 15, 81.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext |
| RRÅ, V.kh., 19, 20.1 |
| sūryakāntenāpareṇa chāditaṃ gharmadhāritam / | Kontext |
| RRS, 3, 26.1 |
| chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam / | Kontext |
| RRS, 3, 90.2 |
| bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / | Kontext |
| RRS, 9, 69.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext |