| BhPr, 2, 3, 216.1 |
| kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat / | Kontext |
| RCint, 8, 162.1 |
| bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam / | Kontext |
| RHT, 15, 9.1 |
| suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam / | Kontext |
| RHT, 18, 29.2 |
| vārāṃśca viṃśatirapi galitaṃ secayettadanu // | Kontext |
| RHT, 5, 6.1 |
| samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām / | Kontext |
| RHT, 8, 13.1 |
| raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / | Kontext |
| RMañj, 3, 41.1 |
| kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat / | Kontext |
| RMañj, 5, 54.2 |
| rajastadvastragalitaṃ nīre tarati haṃsavat // | Kontext |
| RRĂ…, V.kh., 8, 134.2 |
| tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // | Kontext |
| RRS, 3, 27.1 |
| dugdhe nipatito gandho galitaḥ pariśudhyati / | Kontext |