| BhPr, 1, 8, 125.2 |
| dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // | Kontext |
| BhPr, 1, 8, 148.2 |
| khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite // | Kontext |
| BhPr, 1, 8, 192.0 |
| haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ // | Kontext |
| BhPr, 2, 3, 88.1 |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti / | Kontext |
| BhPr, 2, 3, 218.2 |
| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Kontext |
| KaiNigh, 2, 146.1 |
| vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ / | Kontext |
| RArṇ, 12, 191.2 |
| kāniciccandratulyāni vyomabhāsāni kānicit / | Kontext |
| RArṇ, 12, 204.2 |
| cakratulyaṃ bhramatyetadāyudhāni nikṛntati // | Kontext |
| RArṇ, 12, 357.0 |
| jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ // | Kontext |
| RArṇ, 13, 14.2 |
| bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ / | Kontext |
| RArṇ, 13, 14.3 |
| krīḍate saptalokeṣu śivatulyaparākramaḥ // | Kontext |
| RArṇ, 13, 27.3 |
| labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ // | Kontext |
| RArṇ, 14, 27.2 |
| śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane // | Kontext |
| RArṇ, 14, 29.2 |
| pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet // | Kontext |
| RCint, 3, 73.4 |
| tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet // | Kontext |
| RCint, 5, 13.2 |
| trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // | Kontext |
| RCint, 8, 139.2 |
| tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // | Kontext |
| RCint, 8, 244.2 |
| pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // | Kontext |
| RCūM, 11, 15.2 |
| gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Kontext |
| RCūM, 12, 63.1 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā / | Kontext |
| RCūM, 14, 188.2 |
| ravakān rājikātulyān reṇūnapi bharānvitān // | Kontext |
| RCūM, 14, 222.1 |
| pūrvaproktena tailena guṇaistulyaṃ prakīrtitam / | Kontext |
| RCūM, 15, 21.2 |
| prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ // | Kontext |
| RCūM, 16, 33.2 |
| tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // | Kontext |
| RCūM, 16, 41.2 |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Kontext |
| RCūM, 16, 56.2 |
| ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // | Kontext |
| RCūM, 16, 63.1 |
| koṭikandarparūpāḍhyaṃ śakratulyaparākramam / | Kontext |
| RCūM, 16, 69.2 |
| rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam // | Kontext |
| RCūM, 16, 69.2 |
| rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam // | Kontext |
| RCūM, 16, 70.1 |
| śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam / | Kontext |
| RCūM, 16, 70.1 |
| śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam / | Kontext |
| RCūM, 16, 88.2 |
| tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ // | Kontext |
| RHT, 4, 12.2 |
| devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt // | Kontext |
| RPSudh, 7, 23.1 |
| puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam / | Kontext |
| RRĂ…, V.kh., 13, 65.1 |
| lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam / | Kontext |
| RRS, 3, 28.2 |
| gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Kontext |
| RRS, 4, 68.3 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā // | Kontext |
| RRS, 5, 77.1 |
| kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram / | Kontext |