| RAdhy, 1, 138.1 |
| abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca / | Kontext |
| RArṇ, 11, 18.1 |
| taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / | Kontext |
| RArṇ, 15, 190.1 |
| dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet / | Kontext |
| RArṇ, 4, 18.1 |
| suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ / | Kontext |
| RArṇ, 4, 33.2 |
| peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam // | Kontext |
| RArṇ, 6, 14.1 |
| dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat / | Kontext |
| RCint, 8, 68.1 |
| lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam / | Kontext |
| RCint, 8, 137.2 |
| paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt // | Kontext |
| RCint, 8, 143.1 |
| tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam / | Kontext |
| RCint, 8, 202.2 |
| pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam // | Kontext |
| RCūM, 11, 16.1 |
| kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / | Kontext |
| RCūM, 14, 67.2 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // | Kontext |
| RCūM, 4, 6.2 |
| suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate // | Kontext |
| RCūM, 4, 61.1 |
| daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret / | Kontext |
| RCūM, 5, 70.2 |
| koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam // | Kontext |
| RHT, 18, 54.1 |
| nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam / | Kontext |
| RHT, 5, 53.2 |
| kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā // | Kontext |
| RHT, 5, 54.2 |
| athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī // | Kontext |
| RMañj, 3, 41.1 |
| kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat / | Kontext |
| RMañj, 6, 281.1 |
| ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ / | Kontext |
| RMañj, 6, 318.1 |
| ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ / | Kontext |
| RRÅ, R.kh., 9, 66.1 |
| maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet / | Kontext |
| RRÅ, V.kh., 13, 28.2 |
| bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā / | Kontext |
| RRÅ, V.kh., 17, 62.2 |
| snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 19, 30.1 |
| tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat / | Kontext |
| RRS, 11, 74.1 |
| kajjalī rasagandhotthā suślakṣṇā kajjalopamā / | Kontext |
| RRS, 3, 29.1 |
| kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / | Kontext |
| RRS, 5, 64.1 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām / | Kontext |
| RRS, 5, 150.3 |
| maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet // | Kontext |
| RRS, 8, 5.2 |
| suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate // | Kontext |
| RRS, 9, 29.1 |
| suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 198.2 |
| ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam // | Kontext |