| ÅK, 1, 26, 118.1 |
| hastamātrāyataṃ gartaṃ vitastidvayanimnakam / | Kontext |
| RArṇ, 4, 56.1 |
| ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham / | Kontext |
| RCint, 2, 8.0 |
| no preview | Kontext |
| RCūM, 11, 16.2 |
| aratnimātre vastre tadviprakīrya viveṣṭya tat // | Kontext |
| RCūM, 5, 64.1 |
| prādeśamātranalikā mṛdāliptasusaṃdhikā / | Kontext |
| RHT, 16, 19.1 |
| vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe / | Kontext |
| RMañj, 6, 134.2 |
| mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā // | Kontext |
| RMañj, 6, 144.2 |
| caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha / | Kontext |
| RPSudh, 10, 31.2 |
| vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham // | Kontext |
| RPSudh, 10, 32.2 |
| prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ // | Kontext |
| RPSudh, 10, 33.1 |
| prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam / | Kontext |
| RPSudh, 10, 46.1 |
| aratnimātre kuṇḍe ca vārāhapuṭamucyate / | Kontext |
| RPSudh, 2, 97.2 |
| khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet // | Kontext |
| RPSudh, 6, 48.2 |
| vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam // | Kontext |
| RRÅ, V.kh., 20, 59.2 |
| caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // | Kontext |
| RRÅ, V.kh., 20, 106.2 |
| caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā // | Kontext |
| RRÅ, V.kh., 6, 32.2 |
| tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet // | Kontext |
| RRÅ, V.kh., 7, 17.0 |
| mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 7, 26.1 |
| bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam / | Kontext |
| RRS, 10, 13.1 |
| krauñcikā yantramātraṃ hi bahudhā parikīrtitā / | Kontext |
| RRS, 3, 29.2 |
| aratnimātre vastre tad viprakīrya viveṣṭya tat // | Kontext |
| ŚdhSaṃh, 2, 12, 110.1 |
| mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / | Kontext |