| RArṇ, 11, 169.2 | 
	|   ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet // | Kontext | 
	| RArṇ, 12, 348.2 | 
	|   strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // | Kontext | 
	| RArṇ, 16, 101.2 | 
	|   veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet // | Kontext | 
	| RArṇ, 4, 7.2 | 
	|   mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam / | Kontext | 
	| RājNigh, 13, 34.2 | 
	|   ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // | Kontext | 
	| RCūM, 11, 17.1 | 
	|   sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / | Kontext | 
	| RCūM, 12, 60.2 | 
	|   bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // | Kontext | 
	| RCūM, 16, 21.1 | 
	|   tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ / | Kontext | 
	| RKDh, 1, 1, 22.2 | 
	|   mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // | Kontext | 
	| RPSudh, 1, 109.1 | 
	|   bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet / | Kontext | 
	| RPSudh, 6, 49.1 | 
	|   vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet / | Kontext | 
	| RPSudh, 7, 60.2 | 
	|   bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ // | Kontext | 
	| RRÅ, R.kh., 3, 22.2 | 
	|   kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet // | Kontext | 
	| RRÅ, V.kh., 15, 42.1 | 
	|   anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet / | Kontext | 
	| RRÅ, V.kh., 19, 27.1 | 
	|   udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat / | Kontext | 
	| RRÅ, V.kh., 19, 36.2 | 
	|   chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 111.2 | 
	|   mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 3, 54.2 | 
	|   tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // | Kontext | 
	| RRÅ, V.kh., 3, 61.1 | 
	|   atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / | Kontext | 
	| RRS, 3, 30.1 | 
	|   sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / | Kontext | 
	| RRS, 4, 66.2 | 
	|   bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // | Kontext |