| ÅK, 1, 25, 107.2 |
| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram // | Kontext |
| ÅK, 2, 1, 184.2 |
| adhamaṃ taṃ vijānīyācchukatuṇḍaṃ ca madhyamam // | Kontext |
| BhPr, 1, 8, 88.1 |
| kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham / | Kontext |
| BhPr, 1, 8, 174.1 |
| trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ / | Kontext |
| BhPr, 1, 8, 199.2 |
| brahmaputraḥ sa vijñeyo jāyate malayācale // | Kontext |
| BhPr, 2, 3, 111.1 |
| svarṇamākṣikavaddoṣā vijñeyāstāramākṣike / | Kontext |
| KaiNigh, 2, 39.1 |
| suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ / | Kontext |
| RArṇ, 10, 8.3 |
| miśrakaṃ tu vijānīyādudvāhakarmakārakam // | Kontext |
| RArṇ, 11, 95.2 |
| baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // | Kontext |
| RArṇ, 11, 112.1 |
| tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet / | Kontext |
| RArṇ, 11, 142.2 |
| bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ // | Kontext |
| RArṇ, 12, 358.2 |
| vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param // | Kontext |
| RArṇ, 13, 31.1 |
| evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ / | Kontext |
| RArṇ, 14, 166.0 |
| drutabandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ // | Kontext |
| RArṇ, 15, 140.1 |
| etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ / | Kontext |
| RArṇ, 16, 12.2 |
| īśvarastasya vijñeyo devadevo jagadguruḥ // | Kontext |
| RArṇ, 4, 22.2 |
| tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā // | Kontext |
| RArṇ, 4, 25.2 |
| kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā / | Kontext |
| RArṇ, 4, 55.2 |
| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam // | Kontext |
| RArṇ, 6, 70.2 |
| trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ // | Kontext |
| RājNigh, 13, 197.2 |
| lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ // | Kontext |
| RājNigh, 13, 199.2 |
| nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // | Kontext |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 7, 4.2 |
| saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam // | Kontext |
| RCint, 7, 15.1 |
| antarnīlaṃ bahiḥ śvetaṃ vijānīyāddhalāhalam / | Kontext |
| RCint, 7, 53.0 |
| trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ // | Kontext |
| RCint, 7, 55.2 |
| vāde vaiśyaṃ vijānīyād vayaḥstambhe turīyakam // | Kontext |
| RCint, 8, 152.1 |
| vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ / | Kontext |
| RCūM, 14, 58.1 |
| imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ / | Kontext |
| RCūM, 15, 15.2 |
| ānīyate sa vijñeyaḥ pārado gadapāradaḥ // | Kontext |
| RCūM, 4, 108.1 |
| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram / | Kontext |
| RCūM, 5, 162.2 |
| puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // | Kontext |
| RCūM, 9, 1.1 |
| ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam / | Kontext |
| RCūM, 9, 23.2 |
| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // | Kontext |
| RHT, 6, 14.2 |
| niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu // | Kontext |
| RHT, 6, 15.2 |
| niṣkampo gatirahito vijñātavyo'bhrajīrṇastu // | Kontext |
| RKDh, 1, 2, 21.1 |
| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam / | Kontext |
| RMañj, 1, 17.2 |
| malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ // | Kontext |
| RMañj, 3, 18.2 |
| trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ // | Kontext |
| RPSudh, 1, 139.2 |
| yena vijñātamātreṇa vedhajño jāyate naraḥ // | Kontext |
| RPSudh, 1, 148.2 |
| dhūmavedhaḥ sa vijñeyo rasarājasya niścitam // | Kontext |
| RPSudh, 2, 6.2 |
| abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // | Kontext |
| RRÅ, R.kh., 1, 26.2 |
| yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk // | Kontext |
| RRÅ, R.kh., 5, 20.2 |
| trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ // | Kontext |
| RRÅ, V.kh., 14, 1.2 |
| vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti // | Kontext |
| RRÅ, V.kh., 18, 95.2 |
| sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ // | Kontext |
| RRÅ, V.kh., 2, 3.2 |
| amātrāyāṃ samā mātrā vijñeyā rasakarmaṇi // | Kontext |
| RRÅ, V.kh., 20, 71.1 |
| padminīpatrapuṣpābhā vijñeyā sthalapadminī / | Kontext |
| RRS, 10, 64.2 |
| puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // | Kontext |
| RRS, 10, 70.0 |
| ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam // | Kontext |
| RRS, 10, 88.3 |
| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // | Kontext |
| RRS, 11, 24.2 |
| andhakārī tathā dhvāṅkṣī vijñeyāḥ sapta kañcukāḥ // | Kontext |
| RRS, 11, 65.1 |
| haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ / | Kontext |
| RRS, 11, 68.2 |
| kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ // | Kontext |
| RRS, 11, 71.2 |
| khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // | Kontext |
| RRS, 11, 73.2 |
| kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ // | Kontext |
| RRS, 11, 104.2 |
| bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt / | Kontext |
| RRS, 4, 1.0 |
| maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ // | Kontext |
| RRS, 8, 91.2 |
| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam // | Kontext |
| RSK, 1, 17.2 |
| bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 1.2 |
| dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 54.1 |
| rasakaśceti vijñeyā ete saptopadhātavaḥ / | Kontext |