| ÅK, 1, 26, 59.1 |
| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Context |
| ÅK, 1, 26, 80.2 |
| mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // | Context |
| ÅK, 1, 26, 140.1 |
| sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ / | Context |
| ÅK, 1, 26, 225.2 |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // | Context |
| RCūM, 11, 17.2 |
| dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ // | Context |
| RCūM, 4, 63.1 |
| agniṃ prajvālya soṣṇena kāñjikena praśoṣayet / | Context |
| RCūM, 5, 52.1 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / | Context |
| RCūM, 5, 56.1 |
| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Context |
| RCūM, 5, 82.1 |
| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ / | Context |
| RKDh, 1, 1, 53.2 |
| ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ // | Context |
| RMañj, 2, 42.3 |
| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Context |
| RPSudh, 10, 42.2 |
| sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ // | Context |
| RPSudh, 4, 10.1 |
| madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ / | Context |
| RPSudh, 6, 49.2 |
| dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām // | Context |
| RRÅ, R.kh., 2, 39.2 |
| prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ // | Context |
| RRÅ, V.kh., 15, 43.1 |
| prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet / | Context |
| RRÅ, V.kh., 5, 52.2 |
| aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam // | Context |
| RRS, 10, 52.3 |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // | Context |
| RRS, 3, 30.2 |
| dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam / | Context |
| RRS, 9, 56.2 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ / | Context |
| RRS, 9, 64.1 |
| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Context |
| RRS, 9, 70.1 |
| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ / | Context |