| BhPr, 2, 3, 181.1 |
| nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / | Kontext |
| RAdhy, 1, 217.2 |
| nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm // | Kontext |
| RArṇ, 5, 27.2 |
| hemaparṇī paṭolī ca nāgavallī ca bhṛṅgarāṭ / | Kontext |
| RArṇ, 6, 114.1 |
| nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam / | Kontext |
| RCint, 4, 22.0 |
| taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // | Kontext |
| RCint, 4, 25.1 |
| nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak / | Kontext |
| RCint, 7, 58.1 |
| trivarṣanāgavallyāśca kārpāsyā vātha mūlikām / | Kontext |
| RCūM, 11, 18.2 |
| tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // | Kontext |
| RCūM, 14, 214.1 |
| ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet / | Kontext |
| RMañj, 3, 25.2 |
| trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet // | Kontext |
| RMañj, 3, 49.2 |
| nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak // | Kontext |
| RMañj, 6, 72.2 |
| nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // | Kontext |
| RMañj, 6, 297.2 |
| veṣṭayennāgavallyā ca niḥkṣipet kācabhājane // | Kontext |
| RMañj, 6, 299.1 |
| dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Kontext |
| RMañj, 6, 320.2 |
| nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ // | Kontext |
| RPSudh, 5, 23.1 |
| nāgavallīdalarasairvaṭamūlatvacā tathā / | Kontext |
| RPSudh, 6, 50.2 |
| tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // | Kontext |
| RRÅ, R.kh., 4, 43.1 |
| drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / | Kontext |
| RRÅ, V.kh., 12, 45.2 |
| nāgavallī kuberākṣī bhūmyapāmārgatumbaruḥ // | Kontext |
| RRÅ, V.kh., 3, 7.1 |
| mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā / | Kontext |
| RRÅ, V.kh., 3, 33.1 |
| trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet / | Kontext |
| RRÅ, V.kh., 3, 48.1 |
| nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam / | Kontext |
| RRÅ, V.kh., 3, 55.1 |
| nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam / | Kontext |
| RRÅ, V.kh., 3, 55.2 |
| māsānte tatsamuddhṛtya nāgavallyā dravairlipet / | Kontext |
| RRÅ, V.kh., 3, 58.1 |
| patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ / | Kontext |
| RRÅ, V.kh., 6, 49.1 |
| pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham / | Kontext |
| RRS, 3, 31.1 |
| tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / | Kontext |
| ŚdhSaṃh, 2, 12, 41.1 |
| nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 43.2 |
| nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham // | Kontext |
| ŚdhSaṃh, 2, 12, 84.2 |
| tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam // | Kontext |