| BhPr, 1, 8, 121.1 |
| tad bhakṣitam avaśyaṃ tu vidadhāti bhagandaram / | Kontext |
| BhPr, 1, 8, 148.1 |
| lepādetadguṇā proktā bhakṣitā mṛttikāsamā / | Kontext |
| BhPr, 1, 8, 186.1 |
| ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca / | Kontext |
| RArṇ, 1, 26.1 |
| gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm / | Kontext |
| RArṇ, 1, 28.1 |
| yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam / | Kontext |
| RArṇ, 11, 16.2 |
| nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // | Kontext |
| RArṇ, 11, 158.1 |
| ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ / | Kontext |
| RArṇ, 11, 159.1 |
| bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ / | Kontext |
| RArṇ, 12, 18.0 |
| tena bhakṣitamātreṇa valīpalitavarjitaḥ // | Kontext |
| RArṇ, 12, 87.1 |
| bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ / | Kontext |
| RArṇ, 12, 87.2 |
| bhakṣite tolakaikena sparśavedhī bhavennaraḥ // | Kontext |
| RArṇ, 12, 102.0 |
| bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // | Kontext |
| RArṇ, 12, 222.1 |
| pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam / | Kontext |
| RArṇ, 12, 250.1 |
| athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet / | Kontext |
| RArṇ, 12, 263.2 |
| bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam // | Kontext |
| RArṇ, 12, 270.1 |
| uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet / | Kontext |
| RArṇ, 12, 274.2 |
| taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā / | Kontext |
| RArṇ, 12, 276.2 |
| pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet / | Kontext |
| RArṇ, 12, 298.2 |
| bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ // | Kontext |
| RArṇ, 12, 309.1 |
| dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ / | Kontext |
| RArṇ, 12, 310.1 |
| śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā / | Kontext |
| RArṇ, 12, 311.2 |
| jale kṣiptāni lohāni śailībhūtāni bhakṣayet / | Kontext |
| RArṇ, 12, 316.2 |
| bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // | Kontext |
| RArṇ, 12, 325.1 |
| dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā / | Kontext |
| RArṇ, 12, 337.1 |
| yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet / | Kontext |
| RArṇ, 12, 356.2 |
| ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram // | Kontext |
| RArṇ, 12, 360.1 |
| māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu / | Kontext |
| RArṇ, 12, 362.2 |
| yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam // | Kontext |
| RArṇ, 13, 27.2 |
| vedhayet pūrvayogena bhakṣayet sarvayogataḥ / | Kontext |
| RArṇ, 14, 2.1 |
| gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim / | Kontext |
| RArṇ, 15, 16.2 |
| bhakṣite vakṣyamāṇena jarādāridranāśanam // | Kontext |
| RArṇ, 15, 35.2 |
| bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // | Kontext |
| RArṇ, 15, 80.2 |
| sarvavyādhiharo devi palaike tasya bhakṣite // | Kontext |
| RArṇ, 15, 82.0 |
| ṣaṭpale bhakṣite devi sadāśivatanurbhavet // | Kontext |
| RArṇ, 16, 83.2 |
| trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet // | Kontext |
| RArṇ, 16, 86.1 |
| rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate / | Kontext |
| RArṇ, 16, 86.2 |
| gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ // | Kontext |
| RArṇ, 16, 87.1 |
| palena bhakṣayet sūtaṃ surāsuranamaskṛtam / | Kontext |
| RCint, 3, 190.1 |
| mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ / | Kontext |
| RCint, 3, 194.1 |
| guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / | Kontext |
| RCint, 3, 195.2 |
| vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam // | Kontext |
| RCint, 3, 201.1 |
| eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake / | Kontext |
| RCint, 3, 205.1 |
| prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike / | Kontext |
| RCint, 3, 219.1 |
| saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet / | Kontext |
| RCint, 7, 37.1 |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Kontext |
| RCint, 8, 17.2 |
| palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham // | Kontext |
| RCint, 8, 55.2 |
| tilakauraṇṭapatrāṇi guḍena bhakṣayedanu // | Kontext |
| RCint, 8, 266.1 |
| tolaikaṃ bhakṣayetprātastolaikaṃ bhojanopari / | Kontext |
| RCūM, 11, 19.2 |
| aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // | Kontext |
| RCūM, 11, 76.2 |
| bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet // | Kontext |
| RCūM, 14, 7.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RCūM, 14, 62.1 |
| bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ / | Kontext |
| RCūM, 14, 75.2 |
| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Kontext |
| RCūM, 14, 168.1 |
| suvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ / | Kontext |
| RCūM, 14, 205.2 |
| bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet // | Kontext |
| RCūM, 14, 209.2 |
| mardito'hilatāpatre patreṇa saha bhakṣitaḥ // | Kontext |
| RHT, 5, 40.2 |
| ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam // | Kontext |
| RMañj, 2, 15.1 |
| pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā / | Kontext |
| RMañj, 2, 59.2 |
| saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet // | Kontext |
| RMañj, 4, 23.1 |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Kontext |
| RMañj, 6, 21.2 |
| bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye // | Kontext |
| RMañj, 6, 146.2 |
| tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ // | Kontext |
| RMañj, 6, 207.2 |
| guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // | Kontext |
| RMañj, 6, 259.1 |
| palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet / | Kontext |
| RMañj, 6, 262.2 |
| bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam // | Kontext |
| RMañj, 6, 270.2 |
| tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet / | Kontext |
| RMañj, 6, 276.1 |
| daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet / | Kontext |
| RMañj, 6, 282.2 |
| bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam // | Kontext |
| RMañj, 6, 299.1 |
| dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Kontext |
| RMañj, 6, 302.2 |
| yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam // | Kontext |
| RMañj, 6, 305.1 |
| dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet / | Kontext |
| RMañj, 6, 331.2 |
| vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet // | Kontext |
| RPSudh, 1, 79.2 |
| bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ // | Kontext |
| RPSudh, 1, 85.1 |
| evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ / | Kontext |
| RPSudh, 1, 85.2 |
| anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam // | Kontext |
| RPSudh, 1, 86.1 |
| bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ / | Kontext |
| RPSudh, 1, 159.2 |
| anyathā bhakṣitaścaiva viṣavanmārayennaram // | Kontext |
| RPSudh, 1, 162.2 |
| tāvanmānena dehasya bhakṣito rogahā bhavet // | Kontext |
| RPSudh, 2, 24.1 |
| śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam / | Kontext |
| RPSudh, 3, 38.2 |
| dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet // | Kontext |
| RPSudh, 3, 43.2 |
| parpaṭīṃ bhakṣayetprātastathā tryūṣaṇasaṃyutām // | Kontext |
| RPSudh, 3, 44.2 |
| bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī // | Kontext |
| RPSudh, 3, 64.1 |
| pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham / | Kontext |
| RPSudh, 5, 29.2 |
| bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // | Kontext |
| RPSudh, 5, 35.1 |
| saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param / | Kontext |
| RPSudh, 6, 51.2 |
| tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet // | Kontext |
| RPSudh, 6, 61.2 |
| tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam // | Kontext |
| RPSudh, 6, 68.1 |
| bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca / | Kontext |
| RRÅ, R.kh., 9, 60.1 |
| oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet / | Kontext |
| RRÅ, V.kh., 10, 60.2 |
| anena marditaḥ sūto bhakṣayed aṣṭalohakam // | Kontext |
| RRS, 11, 135.0 |
| bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ // | Kontext |
| RRS, 3, 32.1 |
| aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet / | Kontext |
| RRS, 3, 124.1 |
| bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet // | Kontext |
| RRS, 5, 8.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RRS, 5, 202.1 |
| suvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 43.1 |
| aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet / | Kontext |
| ŚdhSaṃh, 2, 12, 85.2 |
| māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam // | Kontext |
| ŚdhSaṃh, 2, 12, 168.2 |
| bhakṣayedvātarogārto nāmnā svacchandabhairavaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 171.1 |
| mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu / | Kontext |
| ŚdhSaṃh, 2, 12, 179.1 |
| māhiṣājyena saṃmiśraṃ niṣkārdhaṃ bhakṣayetsadā / | Kontext |
| ŚdhSaṃh, 2, 12, 203.1 |
| palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet / | Kontext |
| ŚdhSaṃh, 2, 12, 214.2 |
| niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet // | Kontext |
| ŚdhSaṃh, 2, 12, 220.2 |
| bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam // | Kontext |