| ÅK, 2, 1, 296.2 |
| nāśayed viṣakāsārtisarvanetrāmayāpaham // | Kontext |
| BhPr, 1, 8, 20.3 |
| pramehādikarogāṃśca nāśayatyacirāddhruvam // | Kontext |
| BhPr, 1, 8, 33.3 |
| cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet // | Kontext |
| BhPr, 1, 8, 60.2 |
| arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet // | Kontext |
| BhPr, 1, 8, 64.3 |
| arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet // | Kontext |
| BhPr, 1, 8, 171.2 |
| śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca // | Kontext |
| BhPr, 2, 3, 52.3 |
| pramehādikarogāṃśca nāśayatyacirād dhruvam // | Kontext |
| BhPr, 2, 3, 81.2 |
| cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // | Kontext |
| BhPr, 2, 3, 88.1 |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti / | Kontext |
| MPālNigh, 4, 12.3 |
| cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // | Kontext |
| RArṇ, 10, 5.2 |
| nāśayet sakalān rogān valīpalitameva saḥ // | Kontext |
| RArṇ, 12, 12.3 |
| arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet // | Kontext |
| RArṇ, 16, 83.1 |
| nāśayet sakalān rogān palaikena na saṃśayaḥ / | Kontext |
| RArṇ, 7, 151.3 |
| śīlanānnāśayantyeva valīpalitarugjarāḥ // | Kontext |
| RājNigh, 13, 92.2 |
| nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham // | Kontext |
| RājNigh, 13, 216.2 |
| tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam // | Kontext |
| RCūM, 11, 20.1 |
| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet / | Kontext |
| RCūM, 11, 76.1 |
| nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ / | Kontext |
| RMañj, 5, 36.2 |
| nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā // | Kontext |
| RMañj, 6, 50.2 |
| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / | Kontext |
| RMañj, 6, 52.2 |
| navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ // | Kontext |
| RMañj, 6, 135.2 |
| agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet // | Kontext |
| RMañj, 6, 141.1 |
| śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ / | Kontext |
| RMañj, 6, 144.3 |
| tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam // | Kontext |
| RMañj, 6, 323.2 |
| māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet // | Kontext |
| RPSudh, 4, 34.2 |
| doṣajānapi sarvāṃśca nāśayedaruciṃ sadā // | Kontext |
| RPSudh, 6, 47.3 |
| nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ // | Kontext |
| RPSudh, 6, 52.2 |
| grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam // | Kontext |
| RRS, 3, 32.2 |
| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet // | Kontext |
| RRS, 3, 123.2 |
| nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 49.2 |
| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram // | Kontext |
| ŚdhSaṃh, 2, 12, 140.2 |
| ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet // | Kontext |
| ŚdhSaṃh, 2, 12, 188.2 |
| vicarcikāṃ dadrukuṣṭhaṃ vātaraktaṃ ca nāśayet // | Kontext |
| ŚdhSaṃh, 2, 12, 221.2 |
| asādhyaṃ nāśayecchūlaṃ raso'yaṃ gajakesarī // | Kontext |