| BhPr, 2, 3, 106.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ / | Kontext |
| BhPr, 2, 3, 251.2 |
| raktasarṣapatailākte tathā dhāryaṃ ca vāsasi // | Kontext |
| RAdhy, 1, 165.1 |
| jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ / | Kontext |
| RArṇ, 7, 70.1 |
| tāpito badarāṅgāraiḥ ghṛtākte lohabhājane / | Kontext |
| RArṇ, 7, 70.2 |
| āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari // | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 6, 20.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ / | Kontext |
| RCint, 8, 44.2 |
| kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam // | Kontext |
| RCūM, 11, 21.2 |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // | Kontext |
| RCūM, 11, 22.1 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Kontext |
| RRÅ, V.kh., 1, 52.2 |
| jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam / | Kontext |
| RRÅ, V.kh., 13, 36.1 |
| mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / | Kontext |
| RRÅ, V.kh., 14, 61.2 |
| tatastena śatāṃśena madhunāktena lepayet // | Kontext |
| RRÅ, V.kh., 15, 106.1 |
| lepayenmadhunāktena sahasrāṃśena tatpunaḥ / | Kontext |
| RRÅ, V.kh., 19, 37.1 |
| madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ / | Kontext |
| RRÅ, V.kh., 3, 75.1 |
| ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / | Kontext |
| RRÅ, V.kh., 3, 87.1 |
| saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam / | Kontext |
| RRÅ, V.kh., 4, 151.1 |
| tenaiva madhunāktena tārāriṣṭaṃ pralepayet / | Kontext |
| RRÅ, V.kh., 5, 12.1 |
| tenaiva madhunāktena śuddhaṃ hāṭakapatrakam / | Kontext |
| RRÅ, V.kh., 5, 16.2 |
| pūrvāktasitasvarṇasya ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 7, 53.1 |
| candrārkaśatabhāgena madhunāktena tena vai / | Kontext |
| RRÅ, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Kontext |
| RRS, 3, 34.1 |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam / | Kontext |
| RRS, 3, 34.2 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Kontext |
| RRS, 5, 109.1 |
| snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām / | Kontext |
| ŚdhSaṃh, 2, 11, 52.2 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 200.2 |
| lihedairaṇḍatailāktamanupānaṃ sukhāvaham // | Kontext |