| RAdhy, 1, 74.1 |
| pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai / | Kontext |
| RAdhy, 1, 74.2 |
| pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā // | Kontext |
| RAdhy, 1, 109.2 |
| pratyahaṃ mātuliṅgaiś ca navyair mukham // | Kontext |
| RAdhy, 1, 390.2 |
| saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet // | Kontext |
| RAdhy, 1, 402.1 |
| yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ / | Kontext |
| RCint, 7, 21.2 |
| tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // | Kontext |
| RCūM, 11, 25.1 |
| tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau / | Kontext |
| RMañj, 2, 15.1 |
| pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā / | Kontext |
| RMañj, 4, 12.2 |
| tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // | Kontext |
| RPSudh, 2, 66.2 |
| pratyahaṃ kṣālayedrātrau rasenoktena vai divā // | Kontext |
| RRÅ, R.kh., 2, 8.2 |
| pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet // | Kontext |
| RRÅ, V.kh., 20, 137.2 |
| guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / | Kontext |
| RRS, 3, 37.1 |
| tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau / | Kontext |
| ŚdhSaṃh, 2, 12, 292.1 |
| gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ / | Kontext |