BhPr, 1, 8, 19.2 |
dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext |
BhPr, 1, 8, 25.2 |
lauhanāgayutaṃ ceti śulbaṃ duṣṭaṃ prakīrtitam // | Kontext |
BhPr, 1, 8, 148.2 |
khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite // | Kontext |
RAdhy, 1, 206.2 |
mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ // | Kontext |
RCūM, 11, 26.1 |
śrīmatā somadevena samyagatra prakīrtitaḥ / | Kontext |
RCūM, 11, 56.2 |
uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā // | Kontext |
RCūM, 14, 84.2 |
nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam // | Kontext |
RCūM, 14, 222.1 |
pūrvaproktena tailena guṇaistulyaṃ prakīrtitam / | Kontext |
RCūM, 16, 55.2 |
sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ // | Kontext |
RMañj, 6, 119.1 |
mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā / | Kontext |
RPSudh, 10, 30.2 |
dvādaśāṃgulavistārā caturasrā prakīrtitā // | Kontext |
RRÅ, R.kh., 8, 4.1 |
svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā / | Kontext |
RRÅ, V.kh., 3, 24.2 |
vartulā gostanākārā vajramūṣā prakīrtitā // | Kontext |
RRS, 3, 37.3 |
śrīmatā somadevena samyagatra prakīrtitaḥ // | Kontext |
RRS, 3, 42.1 |
gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam / | Kontext |
RRS, 3, 93.2 |
uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // | Kontext |