| RCint, 3, 213.1 |
| kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet / | Kontext |
| RCint, 8, 163.1 |
| uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya / | Kontext |
| RCūM, 14, 63.2 |
| pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam // | Kontext |
| RCūM, 14, 206.1 |
| takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye / | Kontext |
| RMañj, 6, 53.1 |
| śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ / | Kontext |
| RMañj, 6, 80.1 |
| pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam / | Kontext |
| RMañj, 6, 132.2 |
| takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet // | Kontext |
| RMañj, 6, 141.2 |
| pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam // | Kontext |
| RPSudh, 6, 45.2 |
| bhojayettakrabhaktaṃ ca tṛtīye prahare khalu // | Kontext |
| RRÅ, V.kh., 19, 92.1 |
| palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam / | Kontext |
| RRÅ, V.kh., 19, 92.2 |
| tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ // | Kontext |
| RRS, 3, 39.2 |
| takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu // | Kontext |
| ŚdhSaṃh, 2, 12, 67.2 |
| sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane // | Kontext |