| BhPr, 2, 3, 36.2 |
| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Kontext |
| BhPr, 2, 3, 64.1 |
| kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam / | Kontext |
| RAdhy, 1, 472.2 |
| madhuyuktikrameṇaiva pañcadhā svedayed guṭīm // | Kontext |
| RArṇ, 11, 81.2 |
| anena kramayogena sarvasattvāni jārayet // | Kontext |
| RArṇ, 11, 133.1 |
| anena kramayogena hy ekādaśaguṇaṃ bhavet / | Kontext |
| RArṇ, 11, 141.1 |
| anena kramayogena yadi jīrṇā triśṛṅkhalā / | Kontext |
| RArṇ, 11, 147.2 |
| anena kramayogena koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 11, 196.1 |
| tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ / | Kontext |
| RArṇ, 12, 379.1 |
| sāraṇākramayogena navīnaṃ jāyate vapuḥ / | Kontext |
| RArṇ, 14, 8.0 |
| ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ // | Kontext |
| RArṇ, 14, 14.0 |
| evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam // | Kontext |
| RArṇ, 14, 46.1 |
| anena kramayogena yāvacchakyaṃ tu mārayet / | Kontext |
| RArṇ, 14, 60.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 73.1 |
| anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam / | Kontext |
| RArṇ, 14, 73.2 |
| anena kramayogena vahennāgaṃ ca ṣaḍguṇam // | Kontext |
| RArṇ, 14, 79.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 85.1 |
| taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ / | Kontext |
| RArṇ, 14, 90.2 |
| anena kramayogeṇa vaṅgabhasma prajāyate // | Kontext |
| RArṇ, 14, 95.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 100.1 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 103.2 |
| mārayedbhūdhare yantre saptasaṃkalikākramāt // | Kontext |
| RArṇ, 14, 105.1 |
| anena kramayogeṇa saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 105.1 |
| anena kramayogeṇa saptasaṃkalikākramāt / | Kontext |
| RArṇ, 14, 111.1 |
| pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet / | Kontext |
| RArṇ, 14, 120.1 |
| anena kramayogeṇa mārayecca pṛthak pṛthak / | Kontext |
| RArṇ, 14, 135.2 |
| anena kramayogeṇa saptasaṃkalikāṃ kuru // | Kontext |
| RArṇ, 14, 157.2 |
| anena kramayogeṇa saptavārāṃśca dāpayet / | Kontext |
| RArṇ, 15, 79.1 |
| anena kramayogeṇa sapta saṃkalikā yadi / | Kontext |
| RArṇ, 15, 88.2 |
| anena kramayogeṇa jāyate gandhapiṣṭikā // | Kontext |
| RArṇ, 15, 120.2 |
| anena kramayogeṇa koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 15, 130.1 |
| evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ / | Kontext |
| RArṇ, 15, 137.2 |
| pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ // | Kontext |
| RArṇ, 15, 155.1 |
| pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 16, 5.2 |
| anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ // | Kontext |
| RArṇ, 16, 26.2 |
| jārayecca mahānīlaṃ tattvasaṃkhyākrameṇa tu // | Kontext |
| RArṇ, 16, 57.1 |
| anena kramayogeṇa caturvāraṃ tu rañjayet / | Kontext |
| RArṇ, 16, 72.1 |
| anena kramayogeṇa śataṃ dadyāt puṭāni ca / | Kontext |
| RArṇ, 16, 76.1 |
| anena kramayogeṇa trīṇi vārāṇi kārayet / | Kontext |
| RArṇ, 17, 20.1 |
| anena kramayogeṇa tāre tāmraṃ tu vāhayet / | Kontext |
| RArṇ, 17, 52.2 |
| gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet // | Kontext |
| RArṇ, 17, 62.2 |
| athavā yantrakārasya caikadvitripalakramāt // | Kontext |
| RArṇ, 17, 153.2 |
| anena kramayogeṇa sahasrāṃśena vedhakaḥ // | Kontext |
| RArṇ, 4, 14.2 |
| anena kramayogena kuryādgandhakajāraṇam // | Kontext |
| RArṇ, 6, 54.2 |
| anena kramayogena drāvakaṃ bhavati priye // | Kontext |
| RArṇ, 6, 64.2 |
| abhrakakramayogena drutipātaṃ ca sādhayet // | Kontext |
| RArṇ, 7, 84.1 |
| anena kramayogena gairikaṃ vimalaṃ dhamet / | Kontext |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext |
| RCint, 2, 13.2 |
| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Kontext |
| RCint, 3, 81.2 |
| dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet // | Kontext |
| RCint, 3, 106.1 |
| krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam / | Kontext |
| RCint, 3, 157.4 |
| kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti / | Kontext |
| RCint, 7, 31.1 |
| ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet / | Kontext |
| RCint, 7, 32.1 |
| kramahānyā tathā deyaṃ dvitīye saptake viṣam / | Kontext |
| RCūM, 11, 30.1 |
| amunā kramayogena vinaśyatyativegataḥ / | Kontext |
| RCūM, 11, 37.1 |
| samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam / | Kontext |
| RCūM, 12, 32.1 |
| anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ / | Kontext |
| RCūM, 16, 43.1 |
| amunā kramayogena grāso deyastṛtīyakaḥ / | Kontext |
| RHT, 15, 14.1 |
| atha pūrvoktagrāsakramājjarate raso vidhivat / | Kontext |
| RHT, 7, 9.2 |
| kuryājjāraṇamevaṃ kramakramādvardhayedagnim // | Kontext |
| RHT, 7, 9.2 |
| kuryājjāraṇamevaṃ kramakramādvardhayedagnim // | Kontext |
| RHT, 8, 15.1 |
| kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / | Kontext |
| RMañj, 2, 32.2 |
| nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena // | Kontext |
| RMañj, 2, 34.2 |
| pācayed vālukāyantre kramavṛddhāgninā dinam / | Kontext |
| RMañj, 4, 17.1 |
| ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet / | Kontext |
| RMañj, 4, 18.1 |
| kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam / | Kontext |
| RMañj, 6, 288.2 |
| lohaṃ ca kramavṛddhāni kuryādetāni mātrayā // | Kontext |
| RPSudh, 2, 15.1 |
| lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet / | Kontext |
| RPSudh, 5, 3.1 |
| kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham / | Kontext |
| RRÅ, R.kh., 4, 44.2 |
| dattvā dattvā pacettadvad dhusturādikramād rasam // | Kontext |
| RRÅ, V.kh., 1, 9.2 |
| sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā // | Kontext |
| RRÅ, V.kh., 1, 37.2 |
| nandibhṛṅgimahākālānpūjayet pūrvadikkramāt // | Kontext |
| RRÅ, V.kh., 1, 74.1 |
| anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā / | Kontext |
| RRÅ, V.kh., 10, 6.0 |
| rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // | Kontext |
| RRÅ, V.kh., 12, 60.1 |
| anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 12, 62.2 |
| pūrvavatkramayogena phalaṃ syādubhayoḥ samam // | Kontext |
| RRÅ, V.kh., 12, 63.1 |
| anenaiva krameṇaiva tāraṃ vā śvetamabhrakam / | Kontext |
| RRÅ, V.kh., 13, 14.2 |
| anena kramayogena kāntasattvaṃ ca mākṣikam // | Kontext |
| RRÅ, V.kh., 14, 43.2 |
| pūrvavat kramayogena rase cāryaṃ ca jārayet // | Kontext |
| RRÅ, V.kh., 14, 56.1 |
| pūrvavatkramayogena dhametsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 14, 67.2 |
| pūrvavatkramayogena sattvabījena sārayet // | Kontext |
| RRÅ, V.kh., 14, 70.1 |
| nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram / | Kontext |
| RRÅ, V.kh., 14, 76.1 |
| pūrvavat kramayogena baṃdhanāntaṃ ca kārayet / | Kontext |
| RRÅ, V.kh., 14, 77.1 |
| rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / | Kontext |
| RRÅ, V.kh., 14, 82.1 |
| abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet / | Kontext |
| RRÅ, V.kh., 15, 66.2 |
| anena kramayogena jārayettaṃ kalāguṇam // | Kontext |
| RRÅ, V.kh., 15, 70.2 |
| anena kramayogena saptaśṛṅkhalikākramāt // | Kontext |
| RRÅ, V.kh., 15, 70.2 |
| anena kramayogena saptaśṛṅkhalikākramāt // | Kontext |
| RRÅ, V.kh., 15, 91.2 |
| anena kramayogena bhavellākṣānibho rasaḥ // | Kontext |
| RRÅ, V.kh., 15, 104.2 |
| anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 16, 10.2 |
| vyomavatkramayogena rasabandhakaraṃ bhavet // | Kontext |
| RRÅ, V.kh., 16, 70.1 |
| anena kramayogena saptadhā pācayetpuṭaiḥ / | Kontext |
| RRÅ, V.kh., 18, 60.1 |
| evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ / | Kontext |
| RRÅ, V.kh., 18, 63.2 |
| pūrvavatkramayogena tato raṃjakabījakam // | Kontext |
| RRÅ, V.kh., 18, 77.2 |
| anena kramayogena saptaśṛṅkhalikākramāt // | Kontext |
| RRÅ, V.kh., 18, 77.2 |
| anena kramayogena saptaśṛṅkhalikākramāt // | Kontext |
| RRÅ, V.kh., 18, 91.2 |
| pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ // | Kontext |
| RRÅ, V.kh., 18, 93.1 |
| pūrvavatkramayogena jārye tasmin caturguṇam / | Kontext |
| RRÅ, V.kh., 18, 104.2 |
| pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ // | Kontext |
| RRÅ, V.kh., 18, 107.2 |
| pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ // | Kontext |
| RRÅ, V.kh., 18, 152.1 |
| anena kramayogena samaṃ bījaṃ tu sārayet / | Kontext |
| RRÅ, V.kh., 18, 156.2 |
| anena kramayogena samabījaṃ samaṃ punaḥ // | Kontext |
| RRÅ, V.kh., 18, 158.1 |
| anena kramayogena samabījaṃ ca jārayet / | Kontext |
| RRÅ, V.kh., 18, 165.3 |
| pūrvavatkramayogena jīrṇe vajre samuddharet / | Kontext |
| RRÅ, V.kh., 18, 165.4 |
| anena kramayogena vajraṃ vā vajrabījakam // | Kontext |
| RRÅ, V.kh., 18, 171.1 |
| pūrvavatkramayogena dhamanātsvedanena vā / | Kontext |
| RRÅ, V.kh., 18, 175.1 |
| kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai / | Kontext |
| RRÅ, V.kh., 18, 179.2 |
| anena kramayogena punaḥ sāraṇajāraṇā // | Kontext |
| RRÅ, V.kh., 19, 45.1 |
| kramavṛddhāgninā paścātpaceddivasapañcakam / | Kontext |
| RRÅ, V.kh., 2, 38.1 |
| anena kramayogena mṛtaṃ bhavati niścitam / | Kontext |
| RRÅ, V.kh., 20, 30.2 |
| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 31.3 |
| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 3, 103.2 |
| pūrvavatkramayogena mriyate pañcabhiḥ puṭaiḥ // | Kontext |
| RRÅ, V.kh., 4, 48.2 |
| pūrvavatkramayogena divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 120.1 |
| pūrvavat kramayogena tāramāyāti kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 130.2 |
| pūrvavat kramayogena tāramāyāti kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 67.2 |
| rasagandhaśilā bhāgānkramavṛddhyā vimardayet // | Kontext |
| RRÅ, V.kh., 6, 97.1 |
| anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam / | Kontext |
| RRÅ, V.kh., 6, 109.2 |
| pūrvavatkramayogena vedhayedrasagarbhakaḥ // | Kontext |
| RRÅ, V.kh., 7, 1.1 |
| dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam / | Kontext |
| RRÅ, V.kh., 7, 23.2 |
| pūrvavatkramayogena khoṭo bhavati tadrasaḥ // | Kontext |
| RRÅ, V.kh., 7, 27.2 |
| evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu // | Kontext |
| RRÅ, V.kh., 8, 55.1 |
| anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 9, 106.1 |
| pūrvavatkramayogena puṭāndadyāccaturdaśa / | Kontext |
| RRÅ, V.kh., 9, 114.1 |
| nāgasthāne yadā baṃgaṃ pūrvavatkramayogataḥ / | Kontext |
| RRS, 3, 41.2 |
| amunā kramayogena vinaśyatyativegataḥ / | Kontext |
| RRS, 3, 81.1 |
| samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam / | Kontext |
| RRS, 3, 166.1 |
| anena kramayogena gairikaṃ vimalaṃ bhavet / | Kontext |
| RRS, 4, 37.3 |
| anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 33.1 |
| kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam / | Kontext |
| ŚdhSaṃh, 2, 12, 260.1 |
| lohaṃ kramavivṛddhāni kuryādetāni mātrayā / | Kontext |