| RAdhy, 1, 435.2 | |
| gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ // | Kontext | 
| RArṇ, 11, 206.2 | |
| āvartate rasastadvat khoṭakasya ca lakṣaṇam // | Kontext | 
| RArṇ, 17, 3.2 | |
| viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam / | Kontext | 
| RArṇ, 6, 63.2 | |
| yantrahaste susambadhya khoṭakaṃ ca śilātale // | Kontext | 
| RPSudh, 2, 3.1 | |
| pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ / | Kontext | 
| RSK, 1, 18.1 | |
| pāṭaḥ parpaṭikābandhaḥ piṣṭibandhastu khoṭakaḥ / | Kontext |