| BhPr, 1, 8, 205.1 |
| arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ / | Kontext |
| BhPr, 1, 8, 205.1 |
| arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ / | Kontext |
| BhPr, 2, 3, 50.0 |
| snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // | Kontext |
| BhPr, 2, 3, 122.1 |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Kontext |
| BhPr, 2, 3, 211.2 |
| arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet // | Kontext |
| BhPr, 2, 3, 246.1 |
| śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam / | Kontext |
| BhPr, 2, 3, 255.1 |
| arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ / | Kontext |
| BhPr, 2, 3, 255.1 |
| arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ / | Kontext |
| RAdhy, 1, 34.1 |
| vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / | Kontext |
| RAdhy, 1, 186.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext |
| RArṇ, 11, 29.2 |
| kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // | Kontext |
| RArṇ, 11, 33.1 |
| vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet / | Kontext |
| RArṇ, 11, 61.1 |
| paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam / | Kontext |
| RArṇ, 12, 97.1 |
| kṣīrayuktā bahuphalā granthiyuktā ca pārvati / | Kontext |
| RArṇ, 12, 117.2 |
| snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // | Kontext |
| RArṇ, 12, 118.1 |
| kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane / | Kontext |
| RArṇ, 12, 119.3 |
| rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / | Kontext |
| RArṇ, 12, 120.1 |
| snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam / | Kontext |
| RArṇ, 12, 123.2 |
| bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam // | Kontext |
| RArṇ, 12, 167.0 |
| bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam // | Kontext |
| RArṇ, 12, 169.1 |
| tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ / | Kontext |
| RArṇ, 12, 373.1 |
| sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam / | Kontext |
| RArṇ, 14, 117.2 |
| ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam // | Kontext |
| RArṇ, 14, 123.1 |
| vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa / | Kontext |
| RArṇ, 14, 130.3 |
| ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet // | Kontext |
| RArṇ, 14, 140.1 |
| vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ / | Kontext |
| RArṇ, 14, 163.1 |
| kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet / | Kontext |
| RArṇ, 15, 136.1 |
| rambhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā / | Kontext |
| RArṇ, 15, 141.1 |
| snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca / | Kontext |
| RArṇ, 15, 178.1 |
| abhrakasya tu pattreṇa vajrārkakṣīrasindhunā / | Kontext |
| RArṇ, 15, 180.1 |
| tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ / | Kontext |
| RArṇ, 15, 182.1 |
| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā / | Kontext |
| RArṇ, 15, 183.2 |
| vākucī brahmabījāni snuhyarkakṣīrasaindhavam / | Kontext |
| RArṇ, 15, 192.1 |
| kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu / | Kontext |
| RArṇ, 16, 101.1 |
| vaṅgatārābhrarasakasnukkṣīrakṛtagolakam / | Kontext |
| RArṇ, 16, 108.2 |
| snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / | Kontext |
| RArṇ, 17, 64.2 |
| snuhyarkakṣīraciñcāmlavajrakandasamanvitām / | Kontext |
| RArṇ, 17, 65.1 |
| snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet / | Kontext |
| RArṇ, 17, 103.1 |
| tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam / | Kontext |
| RArṇ, 17, 104.1 |
| vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet / | Kontext |
| RArṇ, 17, 115.1 |
| ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā / | Kontext |
| RArṇ, 6, 24.2 |
| snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // | Kontext |
| RArṇ, 6, 30.2 |
| bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt // | Kontext |
| RArṇ, 6, 37.1 |
| athavābhrakapatraṃ tu kañcukīkṣīramadhyagam / | Kontext |
| RArṇ, 6, 85.2 |
| vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam // | Kontext |
| RArṇ, 6, 93.1 |
| peṣayed vajrakandaṃ vā vajrīkṣīreṇa suvrate / | Kontext |
| RArṇ, 6, 94.2 |
| kṣīreṇottaravāruṇyāḥ kalkenānena suvrate // | Kontext |
| RArṇ, 6, 98.1 |
| amṛtākandatimirabījatvakkṣīraveṣṭitam / | Kontext |
| RArṇ, 6, 102.2 |
| snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet // | Kontext |
| RArṇ, 6, 104.2 |
| kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam // | Kontext |
| RArṇ, 6, 118.2 |
| kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca // | Kontext |
| RArṇ, 7, 8.1 |
| mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam / | Kontext |
| RArṇ, 7, 13.1 |
| gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ / | Kontext |
| RArṇ, 7, 75.1 |
| snukkṣīrakaṭukālāburasayoḥ saptadhā pṛthak / | Kontext |
| RArṇ, 7, 106.1 |
| snuhyarkakṣīralavaṇakṣārāmlaparilepitam / | Kontext |
| RArṇ, 7, 114.1 |
| palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ / | Kontext |
| RArṇ, 7, 115.0 |
| snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ // | Kontext |
| RArṇ, 7, 116.1 |
| snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ / | Kontext |
| RArṇ, 7, 128.1 |
| bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca / | Kontext |
| RArṇ, 7, 147.2 |
| snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ // | Kontext |
| RArṇ, 7, 149.1 |
| nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye / | Kontext |
| RArṇ, 8, 59.2 |
| mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ / | Kontext |
| RArṇ, 9, 3.1 |
| nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam / | Kontext |
| RCint, 2, 24.1 |
| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ / | Kontext |
| RCint, 3, 60.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext |
| RCint, 3, 103.1 |
| paṭvamlakṣāragomūtrasnuhīkṣīrapralepite / | Kontext |
| RCint, 4, 18.2 |
| arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // | Kontext |
| RCint, 4, 25.1 |
| nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak / | Kontext |
| RCint, 5, 14.1 |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Kontext |
| RCint, 5, 14.1 |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Kontext |
| RCint, 6, 10.1 |
| snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam / | Kontext |
| RCūM, 14, 117.1 |
| matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam / | Kontext |
| RHT, 18, 72.1 |
| chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ / | Kontext |
| RHT, 9, 13.1 |
| tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ / | Kontext |
| RMañj, 2, 9.1 |
| nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam / | Kontext |
| RMañj, 3, 13.1 |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Kontext |
| RMañj, 3, 13.1 |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Kontext |
| RMañj, 3, 24.3 |
| vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet // | Kontext |
| RMañj, 3, 46.1 |
| dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi / | Kontext |
| RMañj, 3, 49.2 |
| nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak // | Kontext |
| RMañj, 5, 20.2 |
| arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca // | Kontext |
| RMañj, 6, 59.2 |
| vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // | Kontext |
| RMañj, 6, 127.1 |
| samabhāgāni caitāni hyarkakṣīreṇa bhāvayet / | Kontext |
| RMañj, 6, 179.2 |
| vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet // | Kontext |
| RMañj, 6, 245.1 |
| snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī / | Kontext |
| RMañj, 6, 245.1 |
| snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī / | Kontext |
| RMañj, 6, 328.2 |
| dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam // | Kontext |
| RMañj, 6, 331.1 |
| pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet / | Kontext |
| RMañj, 6, 333.2 |
| arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam // | Kontext |
| RMañj, 6, 339.1 |
| snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam / | Kontext |
| RPSudh, 2, 45.1 |
| snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake / | Kontext |
| RRÅ, R.kh., 2, 31.1 |
| kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet / | Kontext |
| RRÅ, R.kh., 3, 14.1 |
| śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam / | Kontext |
| RRÅ, R.kh., 4, 30.1 |
| ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare / | Kontext |
| RRÅ, R.kh., 5, 7.1 |
| athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā / | Kontext |
| RRÅ, R.kh., 5, 30.0 |
| vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet // | Kontext |
| RRÅ, R.kh., 5, 35.2 |
| vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam // | Kontext |
| RRÅ, R.kh., 6, 35.1 |
| dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā / | Kontext |
| RRÅ, R.kh., 8, 13.2 |
| nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt // | Kontext |
| RRÅ, R.kh., 8, 14.1 |
| mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / | Kontext |
| RRÅ, R.kh., 8, 33.2 |
| mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet // | Kontext |
| RRÅ, R.kh., 8, 35.1 |
| snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet / | Kontext |
| RRÅ, R.kh., 8, 47.1 |
| snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā / | Kontext |
| RRÅ, R.kh., 8, 77.1 |
| yathālābhena bhasmaikaṃ vajrīkṣīreṇa bhāvayet / | Kontext |
| RRÅ, V.kh., 10, 54.1 |
| dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Kontext |
| RRÅ, V.kh., 10, 62.1 |
| dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Kontext |
| RRÅ, V.kh., 11, 16.1 |
| rājikā kākamācī ca ravikṣīraṃ ca kāñcanam / | Kontext |
| RRÅ, V.kh., 12, 38.1 |
| arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 12, 44.1 |
| arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 12, 75.3 |
| snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 12, 78.1 |
| dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi / | Kontext |
| RRÅ, V.kh., 13, 23.1 |
| ādāya bhāvayed gharme vajrīkṣīrairdināvadhi / | Kontext |
| RRÅ, V.kh., 13, 44.0 |
| snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā // | Kontext |
| RRÅ, V.kh., 13, 50.2 |
| kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 13, 67.2 |
| ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam // | Kontext |
| RRÅ, V.kh., 15, 14.2 |
| karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam // | Kontext |
| RRÅ, V.kh., 17, 19.2 |
| snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 22.1 |
| uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet / | Kontext |
| RRÅ, V.kh., 17, 24.1 |
| kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam / | Kontext |
| RRÅ, V.kh., 17, 28.2 |
| snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet // | Kontext |
| RRÅ, V.kh., 17, 30.2 |
| bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // | Kontext |
| RRÅ, V.kh., 19, 70.1 |
| dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet / | Kontext |
| RRÅ, V.kh., 19, 128.1 |
| vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 2, 30.2 |
| mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ // | Kontext |
| RRÅ, V.kh., 20, 10.1 |
| arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 20, 42.2 |
| yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 20, 66.2 |
| kārayedagnitaptāni tasmin kṣīre niṣecayet // | Kontext |
| RRÅ, V.kh., 20, 70.1 |
| raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / | Kontext |
| RRÅ, V.kh., 20, 71.2 |
| bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ // | Kontext |
| RRÅ, V.kh., 20, 86.1 |
| kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet / | Kontext |
| RRÅ, V.kh., 3, 15.2 |
| kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam // | Kontext |
| RRÅ, V.kh., 3, 28.2 |
| snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet // | Kontext |
| RRÅ, V.kh., 3, 38.2 |
| uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham // | Kontext |
| RRÅ, V.kh., 3, 41.1 |
| snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet / | Kontext |
| RRÅ, V.kh., 3, 125.1 |
| mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / | Kontext |
| RRÅ, V.kh., 4, 58.1 |
| yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi / | Kontext |
| RRÅ, V.kh., 4, 59.2 |
| uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi // | Kontext |
| RRÅ, V.kh., 6, 7.2 |
| vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 110.2 |
| arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet // | Kontext |
| RRÅ, V.kh., 7, 16.1 |
| snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham / | Kontext |
| RRÅ, V.kh., 7, 79.1 |
| kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam / | Kontext |
| RRÅ, V.kh., 8, 7.1 |
| kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare / | Kontext |
| RRÅ, V.kh., 8, 9.2 |
| snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam // | Kontext |
| RRÅ, V.kh., 8, 17.1 |
| viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam / | Kontext |
| RRÅ, V.kh., 8, 35.2 |
| uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet // | Kontext |
| RRÅ, V.kh., 8, 40.2 |
| vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 9, 81.1 |
| vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet / | Kontext |
| RRS, 11, 121.1 |
| vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam / | Kontext |
| RRS, 3, 43.1 |
| athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā / | Kontext |
| RRS, 5, 37.1 |
| bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet / | Kontext |
| ŚdhSaṃh, 2, 11, 23.2 |
| snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // | Kontext |
| ŚdhSaṃh, 2, 11, 25.1 |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Kontext |
| ŚdhSaṃh, 2, 11, 27.2 |
| arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā // | Kontext |
| ŚdhSaṃh, 2, 11, 62.1 |
| arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet / | Kontext |
| ŚdhSaṃh, 2, 12, 214.1 |
| pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet / | Kontext |
| ŚdhSaṃh, 2, 12, 231.2 |
| vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet // | Kontext |