| RAdhy, 1, 478.2 | 
	|   rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Kontext | 
	| RArṇ, 6, 120.2 | 
	|   mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat / | Kontext | 
	| RCint, 8, 155.2 | 
	|   bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān // | Kontext | 
	| RCūM, 12, 8.1 | 
	|   hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Kontext | 
	| RCūM, 15, 27.2 | 
	|   sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ // | Kontext | 
	| RPSudh, 7, 4.1 | 
	|   mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / | Kontext | 
	| RPSudh, 7, 8.2 | 
	|   snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // | Kontext | 
	| RRĂ…, V.kh., 19, 140.1 | 
	|   ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Kontext | 
	| RRS, 3, 45.2 | 
	|   agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext | 
	| RRS, 4, 10.1 | 
	|   kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Kontext | 
	| RRS, 4, 14.1 | 
	|   hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Kontext | 
	| ŚdhSaṃh, 2, 12, 26.1 | 
	|   mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 277.2 | 
	|   tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān // | Kontext |