| KaiNigh, 2, 125.1 | 
	| dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ / | Kontext | 
	| KaiNigh, 2, 129.2 | 
	| prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt // | Kontext | 
	| RCint, 8, 246.1 | 
	| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Kontext | 
	| RCūM, 11, 63.1 | 
	| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Kontext | 
	| RCūM, 11, 86.0 | 
	| svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // | Kontext | 
	| RCūM, 12, 53.1 | 
	| vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext | 
	| RMañj, 6, 26.2 | 
	| jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet // | Kontext | 
	| RPSudh, 4, 110.1 | 
	| raktapittaharā rūkṣā kṛmighnī rītikā matā / | Kontext | 
	| RPSudh, 6, 82.2 | 
	| svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // | Kontext | 
	| RPSudh, 7, 51.1 | 
	| raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam / | Kontext | 
	| RRS, 3, 48.1 | 
	| svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut / | Kontext | 
	| RRS, 4, 59.1 | 
	| vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 77.2 | 
	| raktapitte kaphe śvāse kāse ca svarasaṃkṣaye // | Kontext |