| KaiNigh, 2, 125.1 |
| dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ / | Kontext |
| KaiNigh, 2, 129.2 |
| prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt // | Kontext |
| RCint, 8, 246.1 |
| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Kontext |
| RCūM, 11, 63.1 |
| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Kontext |
| RCūM, 11, 86.0 |
| svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // | Kontext |
| RCūM, 12, 53.1 |
| vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext |
| RMañj, 6, 26.2 |
| jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet // | Kontext |
| RPSudh, 4, 110.1 |
| raktapittaharā rūkṣā kṛmighnī rītikā matā / | Kontext |
| RPSudh, 6, 82.2 |
| svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // | Kontext |
| RPSudh, 7, 51.1 |
| raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam / | Kontext |
| RRS, 3, 48.1 |
| svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut / | Kontext |
| RRS, 4, 59.1 |
| vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext |
| ŚdhSaṃh, 2, 12, 77.2 |
| raktapitte kaphe śvāse kāse ca svarasaṃkṣaye // | Kontext |