| ÅK, 1, 25, 79.2 | 
	|   drāvyadravyanibhā jvālā dṛśyate dhamane yadā // | Kontext | 
	| RAdhy, 1, 361.1 | 
	|   taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / | Kontext | 
	| RArṇ, 11, 205.1 | 
	|   kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā / | Kontext | 
	| RArṇ, 11, 206.1 | 
	|   kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca / | Kontext | 
	| RArṇ, 17, 63.2 | 
	|   dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet // | Kontext | 
	| RArṇ, 8, 48.2 | 
	|   drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ // | Kontext | 
	| RCint, 3, 116.3 | 
	|   kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam // | Kontext | 
	| RCint, 4, 3.1 | 
	|   yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet / | Kontext | 
	| RCint, 6, 58.1 | 
	|   puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Kontext | 
	| RCint, 8, 220.1 | 
	|   madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ / | Kontext | 
	| RCūM, 10, 97.2 | 
	|   svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // | Kontext | 
	| RCūM, 4, 80.1 | 
	|   drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext | 
	| RHT, 10, 11.2 | 
	|   abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham // | Kontext | 
	| RHT, 15, 3.2 | 
	|   drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati // | Kontext | 
	| RHT, 18, 52.1 | 
	|   tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca / | Kontext | 
	| RHT, 4, 10.2 | 
	|   atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham // | Kontext | 
	| RHT, 4, 13.1 | 
	|   yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Kontext | 
	| RHT, 8, 11.2 | 
	|   cāraṇajāraṇamātrātkurute rasamindragopanibham // | Kontext | 
	| RHT, 8, 17.2 | 
	|   paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham // | Kontext | 
	| RPSudh, 2, 99.1 | 
	|   baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / | Kontext | 
	| RPSudh, 5, 84.2 | 
	|   yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ // | Kontext | 
	| RPSudh, 6, 33.1 | 
	|   lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate / | Kontext | 
	| RPSudh, 7, 63.1 | 
	|   varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak / | Kontext | 
	| RRÅ, R.kh., 9, 20.2 | 
	|   ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam // | Kontext | 
	| RRÅ, V.kh., 13, 36.2 | 
	|   pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 37.2 | 
	|   tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 13, 70.3 | 
	|   pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 14, 49.1 | 
	|   kukkuṭāṇḍanibhaṃ baddhaṃ jāyate cūrṇayetpunaḥ / | Kontext | 
	| RRÅ, V.kh., 15, 30.1 | 
	|   ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 5, 27.1 | 
	|   evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet / | Kontext | 
	| RRS, 2, 83.3 | 
	|   mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu // | Kontext | 
	| RRS, 2, 104.1 | 
	|   svarṇagarbhagirerjāto japāpuṣpanibho guruḥ / | Kontext | 
	| RRS, 8, 59.1 | 
	|   drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext | 
	| RSK, 1, 18.2 | 
	|   jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet // | Kontext | 
	| RSK, 2, 44.1 | 
	|   ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet / | Kontext |