| BhPr, 1, 8, 38.2 |
| kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau // | Kontext |
| KaiNigh, 2, 93.2 |
| tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau // | Kontext |
| KaiNigh, 2, 128.1 |
| ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt / | Kontext |
| KaiNigh, 2, 129.1 |
| uṣakṣāro mūtrayonikeśānilabalāpahaḥ / | Kontext |
| MPālNigh, 4, 33.2 |
| hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān // | Kontext |
| RājNigh, 13, 136.2 |
| sekaprayogataścaiva śākhāśaityānilāpahā // | Kontext |
| RājNigh, 13, 180.1 |
| nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ / | Kontext |
| RCint, 6, 83.2 |
| vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ / | Kontext |
| RCint, 8, 246.1 |
| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Kontext |
| RCūM, 10, 56.1 |
| pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Kontext |
| RCūM, 11, 79.2 |
| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Kontext |
| RMañj, 6, 35.1 |
| ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / | Kontext |
| RPSudh, 5, 57.2 |
| pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ // | Kontext |
| RPSudh, 5, 102.0 |
| vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu // | Kontext |
| RPSudh, 5, 132.2 |
| nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam // | Kontext |
| RRS, 11, 132.2 |
| abhyaṅgam anilakṣobhe tailair nārāyaṇādibhiḥ // | Kontext |
| RRS, 3, 54.2 |
| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Kontext |
| RRS, 3, 160.1 |
| pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Kontext |