| ÅK, 2, 1, 183.2 |
| hiṅgulastrividho jñeyaścarmāraḥ śukatuṇḍakaḥ // | Kontext |
| ÅK, 2, 1, 232.1 |
| vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ / | Kontext |
| ÅK, 2, 1, 280.1 |
| rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā / | Kontext |
| BhPr, 1, 8, 36.2 |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Kontext |
| BhPr, 1, 8, 70.1 |
| kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ / | Kontext |
| BhPr, 1, 8, 73.2 |
| pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ // | Kontext |
| BhPr, 1, 8, 93.1 |
| svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ / | Kontext |
| BhPr, 1, 8, 137.1 |
| srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram / | Kontext |
| BhPr, 1, 8, 198.3 |
| asau hālāhalo jñeyaḥ kiṣkindhāyāṃ himālaye / | Kontext |
| BhPr, 2, 3, 87.0 |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Kontext |
| KaiNigh, 2, 64.2 |
| ṣaḍlohasaṃbhavaṃ jñeyaṃ śilānisyandi pārvatam // | Kontext |
| KaiNigh, 2, 141.2 |
| māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā // | Kontext |
| MPālNigh, 4, 13.3 |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Kontext |
| MPālNigh, 4, 16.2 |
| tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam // | Kontext |
| MPālNigh, 4, 65.1 |
| paṅkaḥ kardamako jñeyo vālukā sikatā tathā / | Kontext |
| RAdhy, 1, 7.1 |
| vakti yo na sa jānāti yo jānāti na vakti saḥ / | Kontext |
| RAdhy, 1, 7.1 |
| vakti yo na sa jānāti yo jānāti na vakti saḥ / | Kontext |
| RAdhy, 1, 47.2 |
| saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit // | Kontext |
| RAdhy, 1, 128.1 |
| jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ / | Kontext |
| RAdhy, 1, 479.1 |
| yādṛśaṃ svadhiyā jñātaṃ tādṛśaṃ likhitaṃ mayā / | Kontext |
| RArṇ, 10, 1.3 |
| tanna jānāmi deveśa vaktumarhasi tattvataḥ // | Kontext |
| RArṇ, 11, 10.0 |
| sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet // | Kontext |
| RArṇ, 11, 172.2 |
| catuḥṣaṣṭyādibhāgena jñātvā devi balābalam // | Kontext |
| RArṇ, 11, 214.1 |
| vedhakaṃ yastu jānāti dehe lohe rasāyane / | Kontext |
| RArṇ, 11, 217.1 |
| tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret / | Kontext |
| RArṇ, 12, 2.3 |
| brahmaviṣṇusurendrādyairna jñātaṃ vīravandite // | Kontext |
| RArṇ, 12, 73.2 |
| naiva jānanti mūḍhāste devamohena mohitāḥ // | Kontext |
| RArṇ, 12, 124.3 |
| lakṣayojanato devi sā jñeyā sthalapadminī // | Kontext |
| RArṇ, 12, 133.1 |
| citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane / | Kontext |
| RArṇ, 12, 149.2 |
| sparśavedhe tu sā jñeyā sarvakāryārthasādhinī // | Kontext |
| RArṇ, 12, 289.0 |
| tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ // | Kontext |
| RArṇ, 12, 297.2 |
| māsena śāstrasampattiṃ jñātvā devi balābalam / | Kontext |
| RArṇ, 12, 323.2 |
| jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ // | Kontext |
| RArṇ, 15, 6.2 |
| vaikrānto vajravat jñeyo nātra kāryā vicāraṇā / | Kontext |
| RArṇ, 17, 16.2 |
| krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ // | Kontext |
| RArṇ, 4, 1.2 |
| yantramūṣāgnimānāni na jñātvā mantravedyapi / | Kontext |
| RArṇ, 4, 64.2 |
| deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // | Kontext |
| RArṇ, 7, 29.2 |
| guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ // | Kontext |
| RArṇ, 7, 110.1 |
| trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ / | Kontext |
| RArṇ, 7, 154.1 |
| rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / | Kontext |
| RArṇ, 8, 14.1 |
| rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu / | Kontext |
| RArṇ, 8, 15.1 |
| mānavendraḥ prakurvīta yo hi jānāti pārvati / | Kontext |
| RājNigh, 13, 62.3 |
| stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa // | Kontext |
| RājNigh, 13, 70.2 |
| gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ // | Kontext |
| RājNigh, 13, 94.1 |
| rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā / | Kontext |
| RājNigh, 13, 121.2 |
| evaṃ ṣoḍaśadhā jñeyo dhavalo maṅgalapradaḥ // | Kontext |
| RājNigh, 13, 126.3 |
| jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā // | Kontext |
| RājNigh, 13, 150.1 |
| tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam / | Kontext |
| RājNigh, 13, 150.2 |
| tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // | Kontext |
| RājNigh, 13, 190.3 |
| vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā // | Kontext |
| RājNigh, 13, 192.1 |
| ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / | Kontext |
| RājNigh, 13, 217.2 |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Kontext |
| RCint, 3, 97.2 |
| yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute // | Kontext |
| RCint, 3, 178.2 |
| karmāsya tridhā patralepeneti jñeyam // | Kontext |
| RCint, 3, 200.1 |
| guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / | Kontext |
| RCint, 6, 76.1 |
| tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ / | Kontext |
| RCint, 7, 13.2 |
| taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam // | Kontext |
| RCint, 7, 25.2 |
| brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ // | Kontext |
| RCint, 7, 42.3 |
| viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak // | Kontext |
| RCint, 7, 102.0 |
| lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut // | Kontext |
| RCūM, 11, 2.1 |
| caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / | Kontext |
| RCūM, 15, 16.2 |
| itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ // | Kontext |
| RHT, 15, 6.1 |
| gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam / | Kontext |
| RHT, 18, 76.2 |
| jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // | Kontext |
| RHT, 4, 25.2 |
| yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute // | Kontext |
| RHT, 5, 33.2 |
| svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale // | Kontext |
| RHT, 6, 3.2 |
| jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya // | Kontext |
| RHT, 6, 7.2 |
| na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ // | Kontext |
| RHT, 8, 2.2 |
| śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ // | Kontext |
| RKDh, 1, 1, 65.2 |
| sacchidram iti chidraṃ cātra pātrādhastājjñeyam / | Kontext |
| RKDh, 1, 2, 23.3 |
| bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ / | Kontext |
| RMañj, 2, 52.2 |
| dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ // | Kontext |
| RMañj, 3, 37.2 |
| caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // | Kontext |
| RMañj, 4, 1.1 |
| aṣṭādaśavidhaṃ jñeyaṃ kandajaṃ parikīrtitam / | Kontext |
| RMañj, 6, 15.1 |
| mṛgāṅkasaṃjñako jñeyo rājayoganikṛntanaḥ / | Kontext |
| RPSudh, 1, 22.1 |
| itthaṃ sūtodbhavaṃ jñātvā na khalu / | Kontext |
| RPSudh, 10, 28.2 |
| garbhamūṣā tu sā jñeyā pāradasya nibandhinī // | Kontext |
| RPSudh, 4, 3.3 |
| ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi // | Kontext |
| RPSudh, 4, 4.1 |
| suvarṇaṃ dvividhaṃ jñeyaṃ rasajaṃ khanisaṃbhavam / | Kontext |
| RPSudh, 5, 79.1 |
| mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ / | Kontext |
| RRÅ, R.kh., 4, 46.2 |
| mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit // | Kontext |
| RRÅ, V.kh., 1, 12.1 |
| śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk / | Kontext |
| RRÅ, V.kh., 19, 1.2 |
| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Kontext |
| RRÅ, V.kh., 4, 156.2 |
| jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī // | Kontext |
| RRS, 10, 76.2 |
| tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam // | Kontext |
| RRS, 11, 79.3 |
| citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ // | Kontext |
| RRS, 2, 1.2 |
| capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān // | Kontext |
| RRS, 3, 14.1 |
| caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / | Kontext |
| RRS, 4, 3.2 |
| garuḍodgārakaścaiva jñātavyā maṇayastvamī // | Kontext |
| RRS, 5, 94.1 |
| kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā / | Kontext |
| RRS, 9, 24.1 |
| yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt / | Kontext |
| RRS, 9, 78.3 |
| khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // | Kontext |
| RSK, 1, 19.1 |
| sūtabhasma dvidhā jñeyamūrdhvagaṃ talabhasma ca / | Kontext |
| RSK, 1, 46.2 |
| guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam // | Kontext |
| RSK, 2, 16.1 |
| tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat / | Kontext |
| RSK, 2, 62.2 |
| sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat // | Kontext |
| ŚdhSaṃh, 2, 12, 2.2 |
| budhaistasyeti nāmāni jñeyāni rasakarmasu // | Kontext |
| ŚdhSaṃh, 2, 12, 103.2 |
| pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet // | Kontext |
| ŚdhSaṃh, 2, 12, 106.2 |
| hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ // | Kontext |