| ÅK, 2, 1, 6.1 |
| poddāraśṛṅgī sindūrastuvariśca rasāñjanam / | Kontext |
| BhPr, 1, 8, 153.0 |
| saurāṣṭrī tuvarī kālī mṛttālakasurāṣṭraje // | Kontext |
| KaiNigh, 2, 79.1 |
| āḍhakī tuvarī kāṃkṣī sujātā hemaśodhanī / | Kontext |
| MPālNigh, 4, 46.2 |
| āḍakī tuvarā tvanyā mṛttikā suramṛttikā // | Kontext |
| MPālNigh, 4, 47.2 |
| nihanti śvitravīsarpāṃstuvarī tadguṇā matā // | Kontext |
| RArṇ, 11, 27.1 |
| kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ / | Kontext |
| RājNigh, 13, 2.2 |
| tuvarī haritālaṃ ca gandhakaṃ ca śilājatu // | Kontext |
| RājNigh, 13, 62.1 |
| tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā / | Kontext |
| RājNigh, 13, 63.1 |
| tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī / | Kontext |
| RCūM, 11, 1.1 |
| gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / | Kontext |
| RCūM, 11, 49.1 |
| saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā / | Kontext |
| RCūM, 11, 53.1 |
| tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati / | Kontext |
| RCūM, 11, 80.2 |
| tuvarīsattvavat sattvametasyāpi samāharet // | Kontext |
| RPSudh, 1, 135.2 |
| indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā // | Kontext |
| RPSudh, 6, 1.1 |
| tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā / | Kontext |
| RPSudh, 6, 11.1 |
| saurāṣṭradeśe saṃjātā khanijā tuvarī matā / | Kontext |
| RPSudh, 6, 15.1 |
| dhānyāmle tuvarī kṣiptā śudhyati tridinena vai / | Kontext |
| RRÅ, V.kh., 12, 47.2 |
| kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam // | Kontext |
| RRÅ, V.kh., 5, 36.2 |
| iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā // | Kontext |
| RRÅ, V.kh., 7, 81.2 |
| ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu // | Kontext |
| RRS, 3, 56.0 |
| tuvarīsattvavatsattvametasyāpi samāharet // | Kontext |
| RRS, 3, 62.1 |
| saurāṣṭrāśmani sambhūtā sā tuvarī matā / | Kontext |
| RRS, 3, 67.0 |
| tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati // | Kontext |