| BhPr, 1, 8, 109.1 |
| saugandhikaśca kathito balir balaraso'pi ca / | Kontext |
| MPālNigh, 4, 21.2 |
| lelītako balivasā vegandho gandhako baliḥ // | Kontext |
| RCint, 2, 5.1 |
| rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ / | Kontext |
| RCint, 2, 15.2 |
| rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // | Kontext |
| RCint, 2, 16.1 |
| ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam / | Kontext |
| RCint, 2, 21.1 |
| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Kontext |
| RCint, 2, 22.1 |
| ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt / | Kontext |
| RCint, 3, 57.1 |
| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext |
| RCint, 3, 125.1 |
| balinā vyūḍhaṃ kevalamarkamapi / | Kontext |
| RCint, 3, 152.1 |
| maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / | Kontext |
| RCint, 6, 43.1 |
| mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam / | Kontext |
| RCint, 6, 46.1 |
| śaśihāṭakahelidalaṃ balinā / | Kontext |
| RCint, 7, 70.2 |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Kontext |
| RCint, 8, 29.1 |
| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Kontext |
| RCint, 8, 171.2 |
| sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa // | Kontext |
| RCint, 8, 277.1 |
| aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca / | Kontext |
| RCūM, 10, 139.1 |
| mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya / | Kontext |
| RCūM, 11, 47.1 |
| balinālipya yatnena trivāraṃ pariśoṣayet / | Kontext |
| RCūM, 11, 81.1 |
| balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam / | Kontext |
| RCūM, 14, 59.1 |
| balinā nihataṃ tāmraṃ saptavāraṃ samutthitam / | Kontext |
| RCūM, 14, 66.2 |
| śulbatulyena sūtena balinā tatsamena ca // | Kontext |
| RCūM, 14, 72.1 |
| balinā palamātreṇa taddravye rajasaṃmitaiḥ / | Kontext |
| RCūM, 5, 46.1 |
| etaddhi pālikāyantraṃ balijāraṇahetave / | Kontext |
| RHT, 14, 11.1 |
| balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam / | Kontext |
| RHT, 14, 13.1 |
| baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / | Kontext |
| RHT, 18, 51.1 |
| śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam / | Kontext |
| RHT, 5, 14.1 |
| athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena / | Kontext |
| RHT, 5, 15.1 |
| rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena / | Kontext |
| RKDh, 1, 1, 102.2 |
| etaddhi pālikāyantraṃ balijāraṇahetave // | Kontext |
| RKDh, 1, 1, 148.8 |
| balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ // | Kontext |
| RKDh, 1, 1, 150.1 |
| balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam / | Kontext |
| RMañj, 5, 32.2 |
| amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim // | Kontext |
| RMañj, 5, 52.1 |
| śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / | Kontext |
| RMañj, 6, 193.1 |
| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Kontext |
| RMañj, 6, 198.1 |
| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Kontext |
| RPSudh, 4, 40.1 |
| ravitulyena balinā sūtakena samena ca / | Kontext |
| RPSudh, 6, 35.2 |
| vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // | Kontext |
| RPSudh, 7, 39.2 |
| vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ // | Kontext |
| RRĂ…, V.kh., 3, 128.2 |
| pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai // | Kontext |
| RRS, 3, 58.1 |
| balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam / | Kontext |
| RRS, 3, 86.1 |
| chāgalasyātha bālasya balinā ca samanvitam / | Kontext |
| RRS, 3, 89.2 |
| balinālipya yatnena trivāraṃ pariśoṣya ca // | Kontext |
| RRS, 5, 58.2 |
| piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet // | Kontext |
| RRS, 5, 63.1 |
| śulbatulyena sūtena balinā tatsamena ca / | Kontext |
| RRS, 9, 50.2 |
| etaddhi pālikāyantraṃ balijāraṇahetave // | Kontext |