| ÅK, 1, 25, 8.2 |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam // | Kontext |
| ÅK, 1, 25, 20.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| ÅK, 1, 25, 21.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext |
| ÅK, 1, 26, 81.1 |
| tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ / | Kontext |
| BhPr, 1, 8, 13.2 |
| karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ // | Kontext |
| BhPr, 2, 3, 14.2 |
| kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // | Kontext |
| BhPr, 2, 3, 15.0 |
| jvālāmukhī tathā hanyād yathā hanti manaḥśilā // | Kontext |
| BhPr, 2, 3, 15.0 |
| jvālāmukhī tathā hanyād yathā hanti manaḥśilā // | Kontext |
| BhPr, 2, 3, 20.2 |
| karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ // | Kontext |
| RAdhy, 1, 270.1 |
| nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam / | Kontext |
| RAdhy, 1, 271.1 |
| rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate / | Kontext |
| RArṇ, 11, 94.1 |
| gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam / | Kontext |
| RArṇ, 11, 160.2 |
| jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam // | Kontext |
| RArṇ, 12, 85.1 |
| kṣmāpālena hataṃ vajramanenaiva tu kāñcanam / | Kontext |
| RArṇ, 13, 26.1 |
| śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ / | Kontext |
| RArṇ, 15, 70.2 |
| gandhakena hate sūte mṛtalohāni vāhayet // | Kontext |
| RArṇ, 15, 153.2 |
| mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate // | Kontext |
| RArṇ, 16, 67.1 |
| sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram / | Kontext |
| RArṇ, 16, 67.1 |
| sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram / | Kontext |
| RArṇ, 16, 108.1 |
| gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam / | Kontext |
| RArṇ, 17, 14.0 |
| arivargahatau vaṅganāgau dvau krāmaṇaṃ param // | Kontext |
| RArṇ, 17, 22.1 |
| gandhakena hataṃ śulvaṃ daradena samanvitam / | Kontext |
| RArṇ, 17, 41.1 |
| śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet / | Kontext |
| RArṇ, 8, 21.3 |
| vaṅgasyāpi vidhānena tālakasya hatasya vā // | Kontext |
| RArṇ, 8, 22.1 |
| tāpyahiṅgulayorvāpi hate ca rasakasya vā / | Kontext |
| RArṇ, 8, 65.2 |
| mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // | Kontext |
| RArṇ, 8, 66.1 |
| dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet / | Kontext |
| RArṇ, 8, 71.2 |
| dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet / | Kontext |
| RCint, 3, 102.1 |
| śilayā nihato nāgastāpyaṃ vā sindhunā hatam / | Kontext |
| RCint, 3, 117.1 |
| gandhakena hataṃ nāgaṃ jārayet kamalodare / | Kontext |
| RCint, 3, 124.1 |
| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / | Kontext |
| RCint, 3, 124.1 |
| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / | Kontext |
| RCint, 3, 126.1 |
| mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ / | Kontext |
| RCint, 3, 141.1 |
| tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam / | Kontext |
| RCint, 6, 47.0 |
| mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat // | Kontext |
| RCint, 8, 249.1 |
| ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam / | Kontext |
| RCūM, 11, 81.1 |
| balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam / | Kontext |
| RCūM, 14, 154.1 |
| hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / | Kontext |
| RCūM, 4, 11.1 |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / | Kontext |
| RCūM, 4, 22.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| RCūM, 4, 23.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext |
| RCūM, 5, 82.2 |
| tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ // | Kontext |
| RHT, 11, 11.2 |
| raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram // | Kontext |
| RHT, 17, 7.1 |
| tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā / | Kontext |
| RHT, 18, 19.1 |
| śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena / | Kontext |
| RHT, 8, 6.1 |
| tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam / | Kontext |
| RMañj, 6, 89.1 |
| dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / | Kontext |
| RMañj, 6, 223.2 |
| hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // | Kontext |
| RMañj, 6, 223.2 |
| hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // | Kontext |
| RRÅ, R.kh., 1, 7.1 |
| hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ / | Kontext |
| RRÅ, R.kh., 8, 10.2 |
| tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // | Kontext |
| RRÅ, V.kh., 4, 123.2 |
| gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam // | Kontext |
| RRS, 11, 78.2 |
| hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ // | Kontext |
| RRS, 11, 79.1 |
| vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / | Kontext |
| RRS, 11, 79.1 |
| vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / | Kontext |
| RRS, 3, 58.1 |
| balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam / | Kontext |
| RRS, 5, 179.1 |
| hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / | Kontext |
| RRS, 8, 10.1 |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / | Kontext |
| RRS, 8, 19.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| RRS, 8, 20.1 |
| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext |
| RRS, 9, 70.2 |
| tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 13.2 |
| kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // | Kontext |
| ŚdhSaṃh, 2, 11, 14.1 |
| jvālāmukhī yathā hanyāttathā hanti manaḥśilā / | Kontext |
| ŚdhSaṃh, 2, 11, 14.1 |
| jvālāmukhī yathā hanyāttathā hanti manaḥśilā / | Kontext |