| BhPr, 2, 3, 257.1 |
| hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / | Kontext |
| BhPr, 2, 3, 259.1 |
| oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / | Kontext |
| RArṇ, 12, 363.2 |
| ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // | Kontext |
| RArṇ, 15, 38.5 |
| vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ / | Kontext |
| RCint, 8, 26.2 |
| na vikārāya bhavati sādhakendrasya vatsarāt // | Kontext |
| RCint, 8, 42.1 |
| vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / | Kontext |
| RCint, 8, 195.2 |
| guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // | Kontext |
| RCint, 8, 240.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ / | Kontext |
| RCūM, 11, 83.2 |
| rasāyanavidhānena sevitaṃ vatsarāvadhi // | Kontext |
| RCūM, 16, 45.2 |
| taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // | Kontext |
| RMañj, 2, 43.2 |
| etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Kontext |
| RMañj, 6, 286.2 |
| na vikārāya bhavati sādhakānāṃ ca vatsarāt // | Kontext |
| RMañj, 6, 314.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ / | Kontext |
| RPSudh, 2, 9.2 |
| pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // | Kontext |
| RRS, 3, 60.2 |
| rasāyanavidhānena sevitaṃ vatsarāvadhi // | Kontext |