| ÅK, 1, 25, 37.2 |
| mūṣākarṇam anuprāptair ekakolīśako mataḥ // | Kontext |
| ÅK, 1, 25, 73.1 |
| dināni katicit sthitvā yātyasau phullikā matā / | Kontext |
| ÅK, 1, 25, 75.1 |
| sa āvāpaḥ pratīvāpastadevācchādanaṃ matam / | Kontext |
| ÅK, 1, 25, 90.1 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ / | Kontext |
| ÅK, 2, 1, 264.2 |
| śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam // | Kontext |
| BhPr, 1, 8, 2.2 |
| nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ // | Kontext |
| BhPr, 1, 8, 33.1 |
| yasadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam / | Kontext |
| BhPr, 1, 8, 115.2 |
| gaganātskhalitaṃ yasmād gaganaṃ ca tato matam // | Kontext |
| KaiNigh, 2, 135.2 |
| kṣudraśaṅkhāḥ śaṅkhanakāḥ śambūkāḥ kṣullakā matāḥ // | Kontext |
| KaiNigh, 2, 149.1 |
| nānādhātumayī kārā vālukā sikatā matā / | Kontext |
| MPālNigh, 4, 12.1 |
| jasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam / | Kontext |
| RAdhy, 1, 26.2 |
| dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ // | Kontext |
| RAdhy, 1, 30.2 |
| aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ // | Kontext |
| RAdhy, 1, 156.3 |
| gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ // | Kontext |
| RAdhy, 1, 208.2 |
| raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ // | Kontext |
| RājNigh, 13, 77.2 |
| śodhanaṃ pāṃśukāsīsaṃ śubhraṃ saptāhvayaṃ matam // | Kontext |
| RCūM, 11, 49.1 |
| saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā / | Kontext |
| RCūM, 11, 69.2 |
| tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam // | Kontext |
| RCūM, 14, 89.2 |
| satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam // | Kontext |
| RCūM, 15, 19.1 |
| dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ / | Kontext |
| RCūM, 16, 34.2 |
| ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ // | Kontext |
| RCūM, 3, 20.2 |
| śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ // | Kontext |
| RCūM, 4, 9.2 |
| peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // | Kontext |
| RCūM, 4, 39.2 |
| mūṣākaṇṭhamanuprāptair ekakoliśikho mataḥ // | Kontext |
| RCūM, 4, 54.1 |
| drutadravyasya nikṣepo drave taḍḍhālanaṃ matam / | Kontext |
| RCūM, 4, 74.1 |
| dalair vā varṇikāhrāso bhañjinī vādibhirmatā / | Kontext |
| RCūM, 4, 75.1 |
| dināni katicit sthitvā yātyasau palikā matā / | Kontext |
| RCūM, 4, 76.2 |
| sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam // | Kontext |
| RCūM, 4, 90.2 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext |
| RCūM, 4, 98.1 |
| rasasya vadane grāsakṣepaṇaṃ cāraṇā matā / | Kontext |
| RCūM, 5, 47.1 |
| ghaṭayantramiti proktaṃ tadāpyāyanake matam / | Kontext |
| RCūM, 5, 124.2 |
| sthūlavṛntākavatsthūlā mahāmūṣetyasau matā / | Kontext |
| RCūM, 9, 28.1 |
| kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ / | Kontext |
| RPSudh, 4, 23.1 |
| rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam / | Kontext |
| RRÅ, V.kh., 2, 12.1 |
| matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā / | Kontext |
| RRS, 11, 129.1 |
| devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ / | Kontext |
| RRS, 3, 62.1 |
| saurāṣṭrāśmani sambhūtā sā tuvarī matā / | Kontext |
| RRS, 5, 80.2 |
| lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam // | Kontext |
| RRS, 5, 87.0 |
| bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam // | Kontext |
| RRS, 5, 191.0 |
| saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā // | Kontext |
| RRS, 5, 192.0 |
| evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā // | Kontext |
| RRS, 7, 15.0 |
| śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ // | Kontext |
| RRS, 8, 8.2 |
| peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // | Kontext |
| RRS, 8, 43.0 |
| drutadravyasya nikṣepo drave taḍḍhālanaṃ matam // | Kontext |
| RRS, 8, 51.2 |
| dravairvā vahnikāgrāso bhañjanī vādibhir matā // | Kontext |
| RRS, 8, 52.2 |
| dināni katicitsthitvā yātyasau cullakā matā // | Kontext |
| RRS, 8, 54.2 |
| sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam // | Kontext |
| RRS, 8, 70.2 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 58.2 |
| chinnārasānupānena jvaraghnī guṭikā matā // | Kontext |