| ÅK, 1, 25, 12.2 | 
	| tārasya rañjanī cāpi bījarāgavidhāyinī // | Kontext | 
	| ÅK, 1, 25, 104.1 | 
	| pītādirāgajananaṃ rañjanaṃ samudīritam / | Kontext | 
	| RAdhy, 1, 150.2 | 
	| pāśito rāgasahano jāto rāgaśca jīryati // | Kontext | 
	| RAdhy, 1, 160.1 | 
	| bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / | Kontext | 
	| RArṇ, 11, 68.2 | 
	| jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Kontext | 
	| RArṇ, 11, 95.2 | 
	| baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // | Kontext | 
	| RArṇ, 11, 134.2 | 
	| rase kalpenmahārāgān hīnarāgān parityajet // | Kontext | 
	| RArṇ, 11, 134.2 | 
	| rase kalpenmahārāgān hīnarāgān parityajet // | Kontext | 
	| RArṇ, 11, 137.1 | 
	| bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate / | Kontext | 
	| RArṇ, 7, 154.1 | 
	| rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / | Kontext | 
	| RArṇ, 8, 2.2 | 
	| mahāraseṣu dviguṇastāmrarāgaḥ sureśvari / | Kontext | 
	| RArṇ, 8, 5.1 | 
	| aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake / | Kontext | 
	| RArṇ, 8, 7.1 | 
	| dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ / | Kontext | 
	| RArṇ, 8, 7.2 | 
	| śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // | Kontext | 
	| RArṇ, 8, 8.1 | 
	| rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ / | Kontext | 
	| RArṇ, 8, 8.2 | 
	| raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa // | Kontext | 
	| RArṇ, 8, 9.1 | 
	| rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ / | Kontext | 
	| RArṇ, 8, 9.2 | 
	| mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // | Kontext | 
	| RArṇ, 8, 10.1 | 
	| māṇikye tu sureśāni rāgā lakṣatrayodaśa / | Kontext | 
	| RArṇ, 8, 11.2 | 
	| navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ // | Kontext | 
	| RArṇ, 8, 12.2 | 
	| tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // | Kontext | 
	| RArṇ, 8, 13.2 | 
	| pādonalakṣarāgāstu proktā marakate priye // | Kontext | 
	| RArṇ, 8, 14.1 | 
	| rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu / | Kontext | 
	| RArṇ, 8, 15.2 | 
	| śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet / | Kontext | 
	| RājNigh, 13, 172.1 | 
	| ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam / | Kontext | 
	| RCint, 2, 11.0 | 
	| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Kontext | 
	| RCint, 2, 11.0 | 
	| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Kontext | 
	| RCint, 8, 21.2 | 
	| pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // | Kontext | 
	| RCūM, 12, 48.1 | 
	| gomedaḥsamarāgatvād gomedaṃ ratnamucyate / | Kontext | 
	| RCūM, 14, 9.2 | 
	| yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // | Kontext | 
	| RCūM, 15, 38.2 | 
	| etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ // | Kontext | 
	| RCūM, 16, 28.2 | 
	| nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // | Kontext | 
	| RCūM, 4, 14.3 | 
	| tārasya rañjanī cāpi bījarāgavidhāyinī // | Kontext | 
	| RCūM, 4, 104.2 | 
	| pītādirāgajananaṃ rañjanaṃ parikīrtitam // | Kontext | 
	| RCūM, 5, 146.1 | 
	| puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam / | Kontext | 
	| RCūM, 9, 27.2 | 
	| bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // | Kontext | 
	| RHT, 11, 7.1 | 
	| nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti / | Kontext | 
	| RHT, 8, 2.1 | 
	| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / | Kontext | 
	| RHT, 8, 3.1 | 
	| atha varṇaṃ na jahāti yadā sa rajyate rāgaiḥ / | Kontext | 
	| RHT, 8, 5.2 | 
	| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Kontext | 
	| RHT, 8, 8.1 | 
	| kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ / | Kontext | 
	| RPSudh, 6, 63.2 | 
	| kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam // | Kontext | 
	| RPSudh, 7, 45.1 | 
	| gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate / | Kontext | 
	| RRÅ, V.kh., 14, 17.1 | 
	| rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat / | Kontext | 
	| RRÅ, V.kh., 14, 45.2 | 
	| rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam // | Kontext | 
	| RRÅ, V.kh., 20, 134.2 | 
	| rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam // | Kontext | 
	| RRÅ, V.kh., 20, 138.2 | 
	| rañjito gandharāgeṇa samahemnā ca sārayet / | Kontext | 
	| RRS, 11, 33.1 | 
	| gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ / | Kontext | 
	| RRS, 3, 62.2 | 
	| vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // | Kontext | 
	| RRS, 4, 53.0 | 
	| gomedaḥsamarāgatvādgomedaṃ ratnamucyate // | Kontext | 
	| RRS, 8, 87.2 | 
	| pītādirāgajananaṃ rañjanaṃ parikīrtitam // | Kontext |