| BhPr, 2, 3, 111.2 |
| atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate // | Kontext |
| RAdhy, 1, 10.2 |
| śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye // | Kontext |
| RCint, 6, 42.3 |
| puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // | Kontext |
| RCūM, 11, 52.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // | Kontext |
| RCūM, 14, 206.1 |
| takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye / | Kontext |
| RCūM, 15, 3.2 |
| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext |
| RCūM, 15, 37.2 |
| mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // | Kontext |
| RMañj, 6, 20.1 |
| kaṭukatrayasaṃyuktaṃ pāyayetkāsaśāntaye / | Kontext |
| RRĂ…, R.kh., 2, 5.1 |
| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye / | Kontext |
| RRS, 3, 66.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // | Kontext |