| ÅK, 2, 1, 50.1 |
| tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam / | Kontext |
| BhPr, 1, 8, 188.2 |
| muktāśuktistathā śaṅkha ityādīni bahūnyapi // | Kontext |
| BhPr, 2, 3, 168.1 |
| bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet / | Kontext |
| RAdhy, 1, 416.1 |
| sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ / | Kontext |
| RArṇ, 11, 137.1 |
| bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate / | Kontext |
| RArṇ, 12, 344.2 |
| bahuvarṣasahasrāṇi nirvalīpalito bhavet // | Kontext |
| RArṇ, 14, 155.2 |
| bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate // | Kontext |
| RArṇ, 6, 106.1 |
| sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ / | Kontext |
| RArṇ, 7, 18.2 |
| granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // | Kontext |
| RArṇ, 9, 13.1 |
| bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā / | Kontext |
| RājNigh, 13, 13.1 |
| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext |
| RājNigh, 13, 214.1 |
| nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam / | Kontext |
| RCint, 3, 71.1 |
| bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā / | Kontext |
| RCint, 4, 2.2 |
| sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ // | Kontext |
| RCint, 4, 37.2 |
| pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // | Kontext |
| RCint, 4, 38.1 |
| nijarasabahuparibhāvitasuradālīcūrṇavāpena / | Kontext |
| RCūM, 10, 36.2 |
| vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ // | Kontext |
| RCūM, 11, 33.1 |
| tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam / | Kontext |
| RCūM, 11, 73.1 |
| rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam / | Kontext |
| RCūM, 15, 45.2 |
| tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // | Kontext |
| RCūM, 15, 66.2 |
| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Kontext |
| RHT, 7, 6.1 |
| tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn / | Kontext |
| RKDh, 1, 1, 76.3 |
| koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā / | Kontext |
| RMañj, 6, 295.2 |
| taruṇī ramate bahvīrvīryahānirna jāyate // | Kontext |
| RPSudh, 2, 79.1 |
| tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ / | Kontext |
| RPSudh, 4, 101.2 |
| nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ // | Kontext |
| RPSudh, 5, 25.2 |
| sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ // | Kontext |
| RRÅ, R.kh., 1, 19.1 |
| anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat / | Kontext |
| RRÅ, V.kh., 10, 74.1 |
| bāṣpāṇāṃ budbudānāṃ ca bahūnām udgamo yadā / | Kontext |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRS, 3, 71.2 |
| tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam // | Kontext |
| RRS, 5, 126.2 |
| bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 92.1 |
| mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet / | Kontext |
| ŚdhSaṃh, 2, 12, 267.1 |
| taruṇī ramayed bahvīḥ śukrahānirna jāyate / | Kontext |
| ŚdhSaṃh, 2, 12, 275.1 |
| ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati / | Kontext |