| BhPr, 2, 3, 58.1 |
| viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext |
| MPālNigh, 4, 6.2 |
| vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate // | Kontext |
| RAdhy, 1, 69.1 |
| saptavelam idaṃ kāryaṃ sūtotthāpanamucyate / | Kontext |
| RArṇ, 11, 4.1 |
| khallastu pīṭhikā devi rasendro liṅgamucyate / | Kontext |
| RArṇ, 13, 8.1 |
| mūlabandhastu yo bandho vāsanābandha ucyate / | Kontext |
| RArṇ, 6, 49.1 |
| madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate / | Kontext |
| RArṇ, 7, 64.0 |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Kontext |
| RArṇ, 7, 110.2 |
| śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate // | Kontext |
| RājNigh, 13, 194.2 |
| sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate // | Kontext |
| RCint, 7, 24.1 |
| samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate / | Kontext |
| RCint, 7, 61.1 |
| rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate / | Kontext |
| RMañj, 4, 11.1 |
| samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate / | Kontext |
| RMañj, 5, 17.1 |
| kṣayonmādagadārtānāṃ śamanaṃ paramucyate / | Kontext |
| RMañj, 5, 24.1 |
| na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext |
| RRS, 10, 80.2 |
| pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam // | Kontext |
| RRS, 11, 3.1 |
| ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / | Kontext |
| RRS, 3, 73.2 |
| snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // | Kontext |
| RRS, 4, 28.2 |
| ambudendradhanurvāritaraṃ puṃvajramucyate // | Kontext |
| RRS, 5, 93.0 |
| madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate // | Kontext |