| BhPr, 1, 8, 131.1 | 
	| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Kontext | 
	| BhPr, 2, 3, 219.2 | 
	| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext | 
	| RAdhy, 1, 22.2 | 
	| darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet // | Kontext | 
	| RArṇ, 11, 105.1 | 
	| mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ / | Kontext | 
	| RArṇ, 12, 291.3 | 
	| ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet // | Kontext | 
	| RArṇ, 13, 9.1 | 
	| prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam / | Kontext | 
	| RArṇ, 13, 9.1 | 
	| prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam / | Kontext | 
	| RājNigh, 13, 46.2 | 
	| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Kontext | 
	| RājNigh, 13, 76.2 | 
	| kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam // | Kontext | 
	| RCint, 3, 2.2 | 
	| kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // | Kontext | 
	| RCūM, 16, 69.1 | 
	| prakarotyekavāreṇa naraṃ sarvāṅgasundaram / | Kontext | 
	| RRÅ, R.kh., 7, 1.2 | 
	| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext | 
	| RRÅ, R.kh., 7, 29.1 | 
	| vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi / | Kontext | 
	| RRS, 3, 75.2 | 
	| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |