| ÅK, 2, 1, 351.2 | 
	| kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā // | Context | 
	| BhPr, 2, 3, 41.2 | 
	| dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam // | Context | 
	| BhPr, 2, 3, 163.1 | 
	| tato dīptairadhaḥ pātamupalaistasya kārayet / | Context | 
	| RCūM, 3, 21.2 | 
	| piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā // | Context | 
	| RCūM, 5, 163.1 | 
	| piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā / | Context | 
	| RPSudh, 10, 53.1 | 
	| utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam / | Context | 
	| RRS, 10, 65.1 | 
	| piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā / | Context | 
	| RRS, 3, 79.1 | 
	| upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet / | Context | 
	| RRS, 7, 17.1 | 
	| piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā / | Context |