| ÅK, 1, 26, 224.2 |
| koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet // | Kontext |
| BhPr, 2, 3, 7.1 |
| golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe / | Kontext |
| BhPr, 2, 3, 23.1 |
| koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet / | Kontext |
| BhPr, 2, 3, 49.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / | Kontext |
| RCint, 8, 50.1 |
| ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet / | Kontext |
| RCūM, 4, 113.1 |
| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ / | Kontext |
| RCūM, 4, 114.1 |
| rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ / | Kontext |
| RCūM, 5, 149.1 |
| krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet / | Kontext |
| RMañj, 3, 26.1 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RMañj, 3, 45.1 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RMañj, 6, 29.2 |
| bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye // | Kontext |
| RMañj, 6, 334.1 |
| ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet / | Kontext |
| RPSudh, 4, 15.1 |
| saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ / | Kontext |
| RRÅ, R.kh., 4, 19.1 |
| taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet / | Kontext |
| RRÅ, R.kh., 6, 36.2 |
| yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 7, 5.1 |
| tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet / | Kontext |
| RRÅ, R.kh., 7, 26.0 |
| punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati // | Kontext |
| RRÅ, R.kh., 8, 14.2 |
| piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 27.2 |
| liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 29.2 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 35.2 |
| ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ // | Kontext |
| RRÅ, R.kh., 8, 36.2 |
| liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 40.2 |
| ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ // | Kontext |
| RRÅ, R.kh., 8, 56.1 |
| tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, R.kh., 8, 63.1 |
| tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / | Kontext |
| RRÅ, R.kh., 8, 79.2 |
| jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 98.2 |
| ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet // | Kontext |
| RRÅ, R.kh., 8, 99.2 |
| tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 2, 40.2 |
| pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet // | Kontext |
| RRÅ, V.kh., 3, 112.2 |
| ruddhvā gajapuṭe pacyāt kaṣāyaistraiphalaiḥ punaḥ // | Kontext |
| RRÅ, V.kh., 3, 119.1 |
| amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 3, 120.1 |
| jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ / | Kontext |
| RRÅ, V.kh., 3, 122.2 |
| liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet // | Kontext |
| RRÅ, V.kh., 3, 124.1 |
| ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / | Kontext |
| RRÅ, V.kh., 3, 126.1 |
| ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet / | Kontext |
| RRÅ, V.kh., 4, 43.1 |
| taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ / | Kontext |
| RRÅ, V.kh., 4, 44.2 |
| vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 50.1 |
| kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 51.1 |
| ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 4, 52.2 |
| ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 66.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte // | Kontext |
| RRÅ, V.kh., 4, 74.1 |
| ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 76.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 83.2 |
| prathamaṃ samakalkena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 85.1 |
| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Kontext |
| RRÅ, V.kh., 4, 86.2 |
| ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 86.2 |
| ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 88.1 |
| liptvā ruddhvā puṭe pacyātpunastenaiva mardayet / | Kontext |
| RRÅ, V.kh., 4, 89.2 |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 92.2 |
| tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 4, 95.1 |
| śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 4, 95.2 |
| patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 4, 113.2 |
| tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 115.2 |
| ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 124.2 |
| tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 125.2 |
| pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet // | Kontext |
| RRÅ, V.kh., 4, 134.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 142.1 |
| ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 150.1 |
| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Kontext |
| RRÅ, V.kh., 4, 151.2 |
| ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 151.2 |
| ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 154.1 |
| ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet / | Kontext |
| RRÅ, V.kh., 4, 154.2 |
| madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt // | Kontext |
| RRÅ, V.kh., 4, 158.1 |
| ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā / | Kontext |
| RRÅ, V.kh., 4, 162.1 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte / | Kontext |
| RRS, 10, 52.1 |
| krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet / | Kontext |
| RRS, 3, 79.1 |
| upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet / | Kontext |
| RRS, 5, 54.2 |
| tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet // | Kontext |
| RRS, 5, 111.2 |
| tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // | Kontext |
| RRS, 5, 116.1 |
| ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ / | Kontext |
| RRS, 5, 128.1 |
| ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet / | Kontext |
| RRS, 5, 211.3 |
| ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt // | Kontext |
| ŚdhSaṃh, 2, 12, 231.2 |
| vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet // | Kontext |