| RAdhy, 1, 298.2 | 
	| dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // | Kontext | 
	| RArṇ, 11, 202.2 | 
	| śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // | Kontext | 
	| RCūM, 10, 78.1 | 
	| śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam / | Kontext | 
	| RCūM, 11, 37.1 | 
	| samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam / | Kontext | 
	| RCūM, 15, 67.2 | 
	| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext | 
	| RCūM, 15, 72.1 | 
	| mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / | Kontext | 
	| RHT, 7, 5.2 | 
	| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext | 
	| RRS, 3, 81.1 | 
	| samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam / | Kontext |