| RAdhy, 1, 53.1 |
| sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet / | Kontext |
| RAdhy, 1, 58.1 |
| sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam / | Kontext |
| RAdhy, 1, 66.1 |
| tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ / | Kontext |
| RAdhy, 1, 67.2 |
| upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ // | Kontext |
| RAdhy, 1, 197.2 |
| kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // | Kontext |
| RAdhy, 1, 199.1 |
| sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ / | Kontext |
| RAdhy, 1, 226.2 |
| samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ // | Kontext |
| RAdhy, 1, 228.2 |
| sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ // | Kontext |
| RAdhy, 1, 321.1 |
| sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam / | Kontext |
| RAdhy, 1, 395.1 |
| sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam / | Kontext |
| RAdhy, 1, 405.1 |
| kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam / | Kontext |
| RAdhy, 1, 422.2 |
| ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam // | Kontext |
| RAdhy, 1, 470.2 |
| tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset // | Kontext |
| RArṇ, 4, 11.1 |
| sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru / | Kontext |
| RCint, 2, 7.0 |
| no preview | Kontext |
| RCint, 6, 45.1 |
| ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham / | Kontext |
| RCūM, 10, 124.1 |
| patitaṃ sthālikānīre sattvamādāya yojayet / | Kontext |
| RCūM, 5, 22.2 |
| sthālikāṃ cipaṭībhūtatalāntarliptapāradām // | Kontext |
| RCūM, 5, 51.2 |
| sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // | Kontext |
| RCūM, 5, 67.1 |
| pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam / | Kontext |
| RKDh, 1, 1, 53.1 |
| sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca / | Kontext |
| RKDh, 1, 1, 108.2 |
| dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam // | Kontext |
| RPSudh, 1, 48.3 |
| mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā // | Kontext |
| RPSudh, 1, 49.2 |
| iyanmānā dvitīyā ca kartavyā sthālikā śubhā // | Kontext |
| RPSudh, 1, 51.1 |
| lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām / | Kontext |
| RPSudh, 1, 54.2 |
| pūrvoktāṃ sthālikāṃ samyak viparītāṃ tu paṃkile / | Kontext |
| RRS, 2, 158.2 |
| patitaṃ sthālikānīre sattvamādāya yojayet // | Kontext |
| RRS, 9, 20.1 |
| sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru / | Kontext |
| RRS, 9, 56.1 |
| sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca / | Kontext |
| RRS, 9, 66.2 |
| pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam // | Kontext |
| RSK, 1, 19.2 |
| ūrdhvabhasmakaraṃ yantraṃ sthālikāsampuṭaṃ śṛṇu // | Kontext |
| ŚdhSaṃh, 2, 12, 165.2 |
| dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet // | Kontext |