| ÅK, 1, 26, 55.1 |
| tataścācchādayetsamyaggostanākāramūṣayā / | Kontext |
| BhPr, 2, 3, 98.1 |
| gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / | Kontext |
| RAdhy, 1, 286.1 |
| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Kontext |
| RCint, 2, 29.2 |
| ācchādya mudrayitvā divasatritayaṃ pacedvidhinā // | Kontext |
| RCint, 3, 33.2 |
| ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 6, 60.2 |
| gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // | Kontext |
| RCint, 8, 126.1 |
| cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya / | Kontext |
| RCint, 8, 139.2 |
| tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // | Kontext |
| RCint, 8, 253.1 |
| ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet / | Kontext |
| RCūM, 11, 37.2 |
| ekapraharamātraṃ hi randhramācchādya gomayaiḥ // | Kontext |
| RCūM, 11, 48.1 |
| bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / | Kontext |
| RCūM, 5, 55.1 |
| tataścācchādayetsamyaggostanākāramūṣayā / | Kontext |
| RCūM, 5, 159.1 |
| adhastādupariṣṭācca krauñcikācchādyate khalu / | Kontext |
| RHT, 14, 13.2 |
| madhye gartā kāryā sūtabhṛtācchāditā tadanu // | Kontext |
| RHT, 6, 17.1 |
| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Kontext |
| RMañj, 5, 53.2 |
| ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet // | Kontext |
| RPSudh, 10, 28.1 |
| bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ / | Kontext |
| RPSudh, 10, 42.1 |
| auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / | Kontext |
| RPSudh, 4, 86.2 |
| tataḥ śaṇabhavenāpi vastreṇācchādya gartakam // | Kontext |
| RPSudh, 4, 88.1 |
| cūrṇenācchādya yatnena chagaṇenātha pūrayet / | Kontext |
| RRÅ, R.kh., 4, 41.2 |
| bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ // | Kontext |
| RRÅ, R.kh., 8, 59.2 |
| ācchādya dhustūrapatre ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 9, 48.2 |
| ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet // | Kontext |
| RRÅ, V.kh., 11, 30.2 |
| ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / | Kontext |
| RRÅ, V.kh., 18, 164.2 |
| ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā // | Kontext |
| RRÅ, V.kh., 19, 40.1 |
| ācchādya pacyānmandāgnau ghaṭikānte samuddharet / | Kontext |
| RRÅ, V.kh., 19, 130.2 |
| ācchādayettu vastreṇa jalasiktena tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 3, 71.2 |
| ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // | Kontext |
| RRÅ, V.kh., 4, 27.1 |
| ācchādya tena kalkena śarāveṇa nirudhya ca / | Kontext |
| RRS, 10, 61.1 |
| adhastādupariṣṭācca krauñcikācchādyate khalu / | Kontext |
| RRS, 3, 81.2 |
| ekapraharamātraṃ hi randhramācchādya gomayaiḥ // | Kontext |
| RRS, 5, 134.2 |
| ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet // | Kontext |
| RRS, 9, 11.1 |
| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / | Kontext |
| RRS, 9, 59.1 |
| tataś cācchādayet samyag gostanākāramūṣayā / | Kontext |
| ŚdhSaṃh, 2, 11, 50.1 |
| gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 155.1 |
| ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet / | Kontext |