| BhPr, 2, 3, 14.2 |
| kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // | Kontext |
| BhPr, 2, 3, 51.1 |
| tālakasya prakāreṇa tārapatrāṇi buddhimān / | Kontext |
| BhPr, 2, 3, 140.1 |
| evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ / | Kontext |
| RAdhy, 1, 324.2 |
| prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi // | Kontext |
| RAdhy, 1, 329.2 |
| prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā // | Kontext |
| RAdhy, 1, 350.1 |
| prakāreṇa dvitīyena hemasyāttithivarṇakam / | Kontext |
| RArṇ, 12, 121.1 |
| anenaiva prakāreṇa niśārdhaṃ hema śodhayet / | Kontext |
| RArṇ, 16, 106.2 |
| anenaiva prakāreṇa saptavāraṃ tu kārayet // | Kontext |
| RCint, 2, 4.0 |
| mūrcchanāprakārastu bahuvidhaḥ // | Kontext |
| RCint, 2, 7.0 |
| no preview | Kontext |
| RCint, 2, 17.0 |
| prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa // | Kontext |
| RCint, 3, 57.1 |
| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext |
| RCint, 4, 17.0 |
| dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // | Kontext |
| RCūM, 11, 39.1 |
| sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / | Kontext |
| RCūM, 15, 35.1 |
| atha śrīnandinā proktaprakāreṇa viśodhanam / | Kontext |
| RCūM, 15, 51.2 |
| anenaiva prakāreṇa pātanīyastadā tadā // | Kontext |
| RCūM, 15, 57.2 |
| caturthādhyāyanirdiṣṭaprakāreṇa rase khalu // | Kontext |
| RCūM, 16, 38.1 |
| aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam / | Kontext |
| RCūM, 16, 86.1 |
| abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā / | Kontext |
| RCūM, 4, 102.2 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // | Kontext |
| RHT, 3, 27.2 |
| nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī // | Kontext |
| RKDh, 1, 1, 108.1 |
| jalakūrmaprakāro 'yamadhunā vakṣyate sphuṭam / | Kontext |
| RMañj, 6, 112.2 |
| ebhiḥ prakāraistāpasya jāyate śamanaṃ param // | Kontext |
| RPSudh, 1, 64.0 |
| anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ // | Kontext |
| RPSudh, 1, 68.2 |
| anenaiva prakāreṇa dīpanaṃ jāyate dhruvam // | Kontext |
| RPSudh, 1, 76.1 |
| dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā / | Kontext |
| RPSudh, 1, 85.2 |
| anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam // | Kontext |
| RPSudh, 1, 96.1 |
| anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase / | Kontext |
| RPSudh, 1, 119.0 |
| anenaiva prakāreṇa sarvalohāni jārayet // | Kontext |
| RPSudh, 2, 12.1 |
| athāparaḥ prakāro hi bandhanasyāpi pārade / | Kontext |
| RPSudh, 2, 16.2 |
| anenaiva prakāreṇa badhyate sūtakaḥ sadā // | Kontext |
| RPSudh, 2, 27.1 |
| anenaiva prakāreṇa puṭāni trīṇi dāpayet / | Kontext |
| RPSudh, 2, 34.2 |
| prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane // | Kontext |
| RPSudh, 2, 90.1 |
| anenaiva prakāreṇa trivāraṃ pācayed dhruvam / | Kontext |
| RPSudh, 2, 93.1 |
| anenaiva prakāreṇa triguṇaṃ vāhayettrapu / | Kontext |
| RPSudh, 4, 26.1 |
| anenaiva prakāreṇa śodhayedrajataṃ sadā / | Kontext |
| RPSudh, 4, 75.1 |
| athāparaḥ prakāro'tra kathyate lohamāraṇe / | Kontext |
| RPSudh, 4, 84.1 |
| athāparaḥ prakāro hi vakṣyate cādhunā mayā / | Kontext |
| RPSudh, 4, 99.1 |
| athāparaprakāreṇa nāgamāraṇakaṃ bhavet / | Kontext |
| RPSudh, 5, 48.2 |
| anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet // | Kontext |
| RPSudh, 5, 86.2 |
| anenaiva prakāreṇa dvitrivāreṇa gālayet // | Kontext |
| RPSudh, 5, 129.1 |
| anenaiva prakāreṇa trivāraṃ hi kṛte sati / | Kontext |
| RPSudh, 6, 37.1 |
| anenaiva prakāreṇa svāṃgaśītaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 16, 82.2 |
| abhrasatvaprakāreṇa jārayetpāradaṃ samam // | Kontext |
| RRÅ, V.kh., 16, 90.2 |
| vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ // | Kontext |
| RRÅ, V.kh., 18, 141.1 |
| abhrasatvaprakāreṇa jārayettat krameṇa vai / | Kontext |
| RRÅ, V.kh., 18, 153.2 |
| abhrasatvaprakāreṇa samaṃ yāvacca jārayet // | Kontext |
| RRÅ, V.kh., 19, 131.2 |
| anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak / | Kontext |
| RRÅ, V.kh., 6, 82.2 |
| anenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet // | Kontext |
| RRÅ, V.kh., 9, 118.2 |
| vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret // | Kontext |
| RRS, 3, 83.1 |
| sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 13.2 |
| kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // | Kontext |
| ŚdhSaṃh, 2, 11, 24.1 |
| tālakasya prakāreṇa tārapatrāṇi buddhimān / | Kontext |