| BhPr, 2, 3, 74.2 | 
	| tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā // | Kontext | 
	| RAdhy, 1, 186.1 | 
	| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext | 
	| RArṇ, 16, 108.2 | 
	| snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / | Kontext | 
	| RArṇ, 9, 3.1 | 
	| nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam / | Kontext | 
	| RCint, 3, 60.1 | 
	| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext | 
	| RCint, 6, 6.2 | 
	| saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā // | Kontext | 
	| RCūM, 11, 41.1 | 
	| pattrālakaṃ raverdugdhairdinamekaṃ vimardayet / | Kontext | 
	| RHT, 9, 13.1 | 
	| tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ / | Kontext | 
	| RMañj, 2, 9.1 | 
	| nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam / | Kontext | 
	| RMañj, 5, 38.1 | 
	| nāgavaṅgau ca galitau ravidugdhena secayet / | Kontext | 
	| RMañj, 6, 8.1 | 
	| ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet / | Kontext | 
	| RMañj, 6, 79.1 | 
	| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Kontext | 
	| RMañj, 6, 79.2 | 
	| khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Kontext | 
	| RMañj, 6, 245.1 | 
	| snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī / | Kontext | 
	| RRÅ, R.kh., 3, 14.1 | 
	| śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam / | Kontext | 
	| RRÅ, R.kh., 3, 24.2 | 
	| peṣayedravidugdhena tena mūṣāṃ pralepayet // | Kontext | 
	| RRÅ, R.kh., 4, 30.1 | 
	| ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare / | Kontext | 
	| RRÅ, R.kh., 6, 35.1 | 
	| dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā / | Kontext | 
	| RRÅ, R.kh., 6, 35.1 | 
	| dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā / | Kontext | 
	| RRÅ, V.kh., 10, 54.1 | 
	| dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Kontext | 
	| RRÅ, V.kh., 10, 62.1 | 
	| dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Kontext | 
	| RRÅ, V.kh., 11, 16.1 | 
	| rājikā kākamācī ca ravikṣīraṃ ca kāñcanam / | Kontext | 
	| RRÅ, V.kh., 13, 47.2 | 
	| ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ // | Kontext | 
	| RRÅ, V.kh., 13, 67.2 | 
	| ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam // | Kontext | 
	| RRÅ, V.kh., 20, 10.1 | 
	| arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 20, 42.2 | 
	| yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan // | Kontext | 
	| RRÅ, V.kh., 20, 139.1 | 
	| śilayā ravidugdhena nāgapatrāṇi lepayet / | Kontext | 
	| RRÅ, V.kh., 3, 104.1 | 
	| taile takre gavāṃ mūtre kāñjike ravidugdhake / | Kontext | 
	| RRÅ, V.kh., 4, 105.1 | 
	| gandhakaṃ gandhamūlī ca ravidugdhena mardayet / | Kontext | 
	| RRS, 3, 84.1 | 
	| palālakaṃ raverdugdhairdinamekaṃ vimardayet / | Kontext | 
	| RRS, 5, 183.1 | 
	| śilayā ravidugdhena nāgapatrāṇi lepayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 4.2 | 
	| tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā // | Kontext |